________________
श्री भगवती
अवधि
गृह्यते तदा नीलका य, यदा आयौ पृथग्भतौ अन्त्यौ एकीमतौ तदा कालका य नील एव, यदा आद्यौ पृथग्मती अन्त्यो वा तदा कालगा य नीलगा य एवं नेयम् । यदा त्रिवर्णः प्रथमः कालकः द्वितीयो नीलक: अन्त्यो एकपरिणतो इति लोहितकः, अथवा प्रथमः कालकः द्वितीयो नीलका अन्त्यौ लोहितको, अथवा आयः कृष्णः मध्यौ नीलको अन्त्यो लोहितकः, अथवाऽऽद्यौ कृष्णौ, तृतीयो नीलः चतुर्थों लोहितः एवं नेयम् । यदा चतुर्वर्णस्तदा प्रथमः कालकः द्वितीयो नीलकः तृतीयो लोहितकः चतुर्थों हारिद्रः एवं नेयम् । एवं यथासम्भवं गन्ध. रसस्पर्शाः, यदा त्रिस्पर्शः सर्व एव शीतः यदुक्तम-चत्वार एव शीता, देशः स्निग्धः आद्यौ द्वौ एकपरिणाम
परिणती, देशो रुक्षः अन्त्यौ द्वौ एकपरिणती गृहीतौ । अथवा सर्व एव शीतः देशः स्निग्धः आद्यौ एकपरिणामall परिणतौ देशा रुक्षाः अन्त्यौ पृथग्परिणामपरिणतौ अत्र गृहीतौ ।।
अथवा सर्व एव शीतः आद्यौ स्निग्धौ पृथकपरिणतौ अन्त्यौ एकपरिणतौ देशो रुक्षः, उमौ अपि पृथक्परिa णतौ यदा तदा देशाः स्निग्धाः देशाः रुक्षाः सर्व एव शीतः सर्व एव स्निग्धः । अथवा आद्यास्त्रयः एत एवं सर्वश्च रुक्षः, एवं नेयम् । अनया भावनया सर्वमेवमुझम् । सेवं मंते ।
॥ इति विंशतितमशतके पञ्चमः पुद्गलोद्देशकः समाप्तः ॥
॥१६॥
in Education Intematonal
For Private Personel Use Only
www.jainelibrary.org