________________
मी भगवती
अिथ विंशतितमशतके अष्टमोद्देशः
अवचूरि: 'एएसिणं भंते चउवीसाए तित्थगराणं तेवीसं अंतरा' ऋषमाद्यानि अष्टौ जिनान्तराणि यानि चाऽष्टौ अन्ते यावत् वर्धमानस्वामी, अत्र कालिकसूत्रस्य व्यवच्छेदः।। यानि मध्ये सप्तव्यवच्छेदः । तत्र किं तीर्थम् ? तीर्थमुत तीर्थकरस्तीथं वाक्यार्थः, किं चातुर्वर्थः सङ्घः तीर्थमुत | तीर्थकर ! इति । ॥ इति विंशतितमशतकेऽष्टमोद्देशः ॥
अथ विंशतितमशतके दशमोद्देशः
'नेरहया णं आओवक्कमे णं उवज्जति' इति-नारका: आत्मनात्मानं विनाश्योत्पायन्ते ? परेण वा विनाशिता उत्पद्यन्ते ? अवश्यमेव चायुषः क्षयात् तस्मात् तिर्यग्मनुष्याः सोपक्रमाश्च निरुपक्रमाश्च विद्यन्ते तस्मात त्रितयमेपि सम्भवति, तिर्यग्मनुष्याणां वोपपातस्तत्र निरुपक्रमाश्चक्रवर्त्यादय इति ।
॥ इति विंशतितमशतके दशमोद्देशः ॥
॥ परिसमाप्तं च विंशतितमं शतकम् ॥ + षष्ठसप्तमयोः न किमपि । नवमेऽपि च न किमपि ।
||१६५॥
Jain Education Intemat
For Private & Personal Use Only
www.jainelibrary.org