________________
मीभगवती
अवचूरिः
॥ अथैकोनविंशतितमं शतकम् ॥ अथैकोनविंशशतके तृतीयोद्देशः
___ 'चिन्ने वा से उद्दाइ पलिस्सप्पति वा' ये चिताः पुद्गलादुद्भवतो अपहियन्ते अपगच्छन्ति यावत् । परिसप्पति,-परि-समन्ततो भावे 'गम्लमृप्लगतौ' परिसर्पति समन्ततो गच्छति । 'पाणाइवाए उवक्खाइन्जंति' प्राणातिपाते आख्यायन्ते, यथा प्राणातिपातिनस्ते 'ते सि पि य णं जीवाणं णो विजाए णाणत्ते' न विज्ञातमेतद्यथा जीवा नानात्वेन वर्तन्ते, पृथव्यवस्थितास्ते जीवाः किं तर्हि ? एकव्यवस्थिता एव, तस्मात्तेऽपि हि प्राणातिपातिनः ।
॥ इति एकोनविंशशते तृतीयोद्देशः ॥
॥ परिसमाप्तं च एकोनविशं शतम् ॥
टी. + प्रथमद्वितीयचतुर्थपञ्चमषष्ठसप्तमाष्टमनवमदशमेषु न किमपि, तृतीये एव किञ्चिदस्ति । ।
॥१६॥
Jain Education Internal
For Private
Personal Use Only
www.jainelibrary.org