________________
भी भगवती
अवचूरिः
द्विज्ञानिनः, केवली केवलज्ञानी, अज्ञानिनो वा मिथ्यादृष्टयो विकलाः । चक्षुरिन्द्रियलब्धिर्येषां तेषा ज्ञानचतुष्टयं नात्र विचार्यते, श्रोत्रंन्द्रियं किमस्ति नास्तीति अविशेषात् । श्रोत्रेन्द्रियं गृहीतमेवेति ज्ञानचतुष्टयं संभवति अज्ञानत्रयं वा, केवली अतीन्द्रिय इति न पञ्चमम् । अलब्धी ज्ञानिनोऽप्यस्त्यज्ञानिनोऽपि केवलिनोऽतीन्द्रियाः । अलब्धौ त्रीन्द्रिय आपद्यते तदा सासादनावस्थायामपर्याप्तकस्य ज्ञानद्वयम् , परतः अज्ञानी एव नेयः।
साकारोपयोगस्थानां ज्ञानपञ्चकसंभवः अज्ञानत्रयस्य वा यस्य यस्मात् पृथिव्यादीनामपि भवति । एवमनाकार:-सयोगिनः ज्ञानपंचकसंभवः यस्मात् केवल्यपि, वाक्काययोगिमिथ्यादृष्टिना सयोगित्वेनाज्ञानत्रयम् , अयोगिकेवली सिद्धश्च-तौ एकज्ञानिनौ ।
सलेश्यानां पंचज्ञानसंभवः अज्ञानत्रयस्य वा यस्मात् केवल्यपि सशुक्ललेश्यः। अलेश्यः सिद्धः स एकज्ञानी। | सकपायिणश्चत्वारि ज्ञानानि अज्ञानत्रयं वा संभवति । अकषायस्य ज्ञानपंचकं यस्मात् क्षपकोऽप्यपायः अनुत्पन्ने केवले तस्याद्यं चतुष्टयं, केवलिनः पञ्चमम् । अदकस्य ज्ञानपञ्चकसंभवः यस्मात्क्षपकोऽप्यनुत्पन्नज्ञानी अवेदकस्तस्य चत्वारि ज्ञानानि, केवलिनः पञ्चमम् ।
आहारकस्य पञ्चसंभवः यस्मात केवल्यपि आहारकः । अनाहारकस्य मनःपर्यायज्ञानं नास्ति, आद्यं त्रयं
॥८॥
Jan Education Internet
For Private & Personal Use Only
www.jainelibrary.org