SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचूरिः द्विज्ञानिनः, केवली केवलज्ञानी, अज्ञानिनो वा मिथ्यादृष्टयो विकलाः । चक्षुरिन्द्रियलब्धिर्येषां तेषा ज्ञानचतुष्टयं नात्र विचार्यते, श्रोत्रंन्द्रियं किमस्ति नास्तीति अविशेषात् । श्रोत्रेन्द्रियं गृहीतमेवेति ज्ञानचतुष्टयं संभवति अज्ञानत्रयं वा, केवली अतीन्द्रिय इति न पञ्चमम् । अलब्धी ज्ञानिनोऽप्यस्त्यज्ञानिनोऽपि केवलिनोऽतीन्द्रियाः । अलब्धौ त्रीन्द्रिय आपद्यते तदा सासादनावस्थायामपर्याप्तकस्य ज्ञानद्वयम् , परतः अज्ञानी एव नेयः। साकारोपयोगस्थानां ज्ञानपञ्चकसंभवः अज्ञानत्रयस्य वा यस्य यस्मात् पृथिव्यादीनामपि भवति । एवमनाकार:-सयोगिनः ज्ञानपंचकसंभवः यस्मात् केवल्यपि, वाक्काययोगिमिथ्यादृष्टिना सयोगित्वेनाज्ञानत्रयम् , अयोगिकेवली सिद्धश्च-तौ एकज्ञानिनौ । सलेश्यानां पंचज्ञानसंभवः अज्ञानत्रयस्य वा यस्मात् केवल्यपि सशुक्ललेश्यः। अलेश्यः सिद्धः स एकज्ञानी। | सकपायिणश्चत्वारि ज्ञानानि अज्ञानत्रयं वा संभवति । अकषायस्य ज्ञानपंचकं यस्मात् क्षपकोऽप्यपायः अनुत्पन्ने केवले तस्याद्यं चतुष्टयं, केवलिनः पञ्चमम् । अदकस्य ज्ञानपञ्चकसंभवः यस्मात्क्षपकोऽप्यनुत्पन्नज्ञानी अवेदकस्तस्य चत्वारि ज्ञानानि, केवलिनः पञ्चमम् । आहारकस्य पञ्चसंभवः यस्मात केवल्यपि आहारकः । अनाहारकस्य मनःपर्यायज्ञानं नास्ति, आद्यं त्रयं ॥८॥ Jan Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy