________________
भी भगवती
अवचूरिः
सूत्र
लब्धिः तस्य च ज्ञानपञ्चकसंभवः । तस्यालब्धौ मिथ्याष्टिः तदाज्ञानत्रयसंभवः । चारित्रलब्धिकस्य ज्ञानपञ्चक यस्मात् केवल्यपि यथाख्यातचारित्रस्थः तस्यालब्धौ यथाख्याताभिधानस्य मनःपर्यायज्ञानं न भवति शेषत्रयं भवत्येव । सामायिकचारित्रलब्धिर्यस्य तस्य ज्ञानचतुष्कं तस्यालब्धिकस्य पञ्चज्ञानानि । कथं केवली न सामायिकचारित्रस्थः । केवली च अवधिज्ञानं श्रावकस्यापि भवतीत्याद्यत्रयम् , उपरितनचारित्रेषु ज्ञानचतुष्कम्, यथाख्यातचारित्रलब्धिक्षपकस्यानुत्पन्ने कंवलज्ञाने आद्यचतुष्टयमुत्पन्ने त्वेकमेव केवलम् । अलब्धिकः पुनः सिद्धः केवलज्ञानी, अन्ये चाद्यचतुष्ट यज्ञानिनः, अलव्ध्यतो अज्ञानी तदा अज्ञानत्रयम् चारित्राचारित्रलब्धिकानां-श्रावकाणां ज्ञानत्रयं संभवति, पण्डितवीर्यलब्धिः-साधुवीर्य लब्धि ज्ञानी ज्ञानपञ्चकसंभवः, अलब्धिके श्रावकत्वं तदा अवधिज्ञानं संभवति मिथ्यात्वं वाऽलब्धिकस्य बालपण्डितः तेनोक्तम्-श्रावकत्वेन अज्ञानत्रयसंभवः अलब्धौ पण्डितत्वं । वालत्वं वा। यदा पण्डितत्वं तदा ज्ञानपञ्चकसंभवः । चालत्वे ज्ञानत्रयसंभवः । इन्द्रियलब्धित्वे ज्ञानचतुष्टयसंभवः अज्ञानत्रयस्य वा। अनिन्द्रियत्वात्केवलिनः पञ्चमं नास्ति, अलब्धौ तु कैवल्येव । श्रोत्रेन्द्रियलब्धिर्येषां तत्र चतुष्टयज्ञानसंभवः अज्ञानत्रयस्य वा केवल्पतीन्द्रिय इति न पश्चमम् । अलब्धौ तु ज्ञानिनोऽप्यस्त्यज्ञानिनोऽपि-विकलेन्द्रिया
१ पु० दर्शनल ब्धिकानां ज्ञानपञ्चकमज्ञानत्रयं यस्मात् दर्शनसामान्याव सम्यग्दर्शनमिध्यादर्शनपरिप्रहः तम्याधिरेव नास्ति
सम्यग्दर्शनलब्धिः यस्य ज्ञानपञ्चकसंभवः ।
।।८७॥
Jain Education International
For Private & Personel Use Only
Potainelibrary.org