________________
मीभगवती
अवचूरिः
सत्र
विद्यते त्रयमज्ञानं वा सम्यग्दृष्टेदेवगतिमुपपद्यमानस्य विग्रहगतस्य अनाहारकस्य वा सिद्धस्य केवलज्ञानमतीतमेकं लिख्यते ।
"बालबीरियलद्धियाणं तिन्नि णाणा तिन्नि णाणा भयणाए तिन्नि णाणा तिन्नि णाति अनंजयदिद्विमवि दिव्य भण्णति ।"
॥ इति अष्टमशते द्वितीयोद्देशः ॥
अथ अष्टमशते तृतीयोद्देशःगोवा। गोवावलिया गोवा गोवावलिया [गोवा पंक्तिः । 'कति णं भंते पुढवीए पण्णताओ' इत्यादि चरमपदं निरवसेसं भणियन्वं, गाथाद्वयं चेदमनुसतव्यम्,
"किह होंति समहियाति, (चरिमा) चरिमप्प एसरासीतो। दब्वाति कह गुज्जति, दचुप्पचयारोपदेसेसु ॥१॥ उज्जुसुयातिमियमिदं, परिप्पदेसमिह दवपडिवत्ति । देसपदेस हो जह वा धम्मत्थियातीणं ॥२॥
॥ इति अष्टमशते तृतीयोद्देशः ।। टी०-१० भ० गोहे गोवावलिया इत्यादिपाठः ।
||८९॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org