SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मीभगवती अवचूरिः सत्र विद्यते त्रयमज्ञानं वा सम्यग्दृष्टेदेवगतिमुपपद्यमानस्य विग्रहगतस्य अनाहारकस्य वा सिद्धस्य केवलज्ञानमतीतमेकं लिख्यते । "बालबीरियलद्धियाणं तिन्नि णाणा तिन्नि णाणा भयणाए तिन्नि णाणा तिन्नि णाति अनंजयदिद्विमवि दिव्य भण्णति ।" ॥ इति अष्टमशते द्वितीयोद्देशः ॥ अथ अष्टमशते तृतीयोद्देशःगोवा। गोवावलिया गोवा गोवावलिया [गोवा पंक्तिः । 'कति णं भंते पुढवीए पण्णताओ' इत्यादि चरमपदं निरवसेसं भणियन्वं, गाथाद्वयं चेदमनुसतव्यम्, "किह होंति समहियाति, (चरिमा) चरिमप्प एसरासीतो। दब्वाति कह गुज्जति, दचुप्पचयारोपदेसेसु ॥१॥ उज्जुसुयातिमियमिदं, परिप्पदेसमिह दवपडिवत्ति । देसपदेस हो जह वा धम्मत्थियातीणं ॥२॥ ॥ इति अष्टमशते तृतीयोद्देशः ।। टी०-१० भ० गोहे गोवावलिया इत्यादिपाठः । ||८९॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy