SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र अवचूरिः अथ अष्टमशते व पोद्देशः"कति णं भंते ! याओ पण्णत्ताओ" इत्यादि ए सावनार्थ गाथाद्वयं लिस्यते"मिच्छापच्चक्खाणे, परिग्गहारंभमायकिरियाओ। कलसो मिच्छा अविरय-सपमत्तप्पमत्ता ॥२॥ मिच्छत्तवत्तियाओ, छिद्दिट्ठीणं चेव वो थोवा । सेहरा एक्केको, वइ राती तो अहिया ॥२॥ ॥ इति अष्टमशते तुथोंदेशः ॥ अथ अष्टमशते एञ्चमोद्देशःप्रत्याख्याते तदभाण्डं भवत्यामं जायया संमवि अपिचरति पूर्वमेव प्रत्याख्याते पुनरपि चातुर्मासिकादौ त्रिधा विधा प्रत्याख्याते पश्चादन्यप्रकार प्रत्याख्यानम् , 'साडीकम्मे स्वकीयमेव भाण्डं नीत्वा सद्धिं करोतिविक्रीणीते । 'भाडीकम्म'-भाटकेनाऽन्यदीयद्रव्यं नयति, 'फोडीकम्म'-हतलादि(१) लाक्षामुत्पत्तिस्थानाद् गृहीत्वा विक्रीणीते, 'केसवाणिज्ज-गोमहिषां स्त्रीविक्रयः, हस्तिदन्तादिविक्रये-'दंतवाणिज्ज' भिज्जविक्रयः 'विसवाणिज्ज' विषविक्रयः, तिलेषु-यन्त्रकर्म, निलच्छिनकर्म-लघुबलीवनामलनेनाऽपात्रिकाऽपनयनम् , दवाग्निदानम् , असतीपोषणता ॥९०|| RECEOI Join Education International For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy