________________
भी भगवती
भवचुरिः
दूधक्षरिकादिपोषणनरूपकमागग्रहणम्, तडागमङ्गधा(म.पू.)रिण्यादिभिर्वा परिशोषणकर्म ।
॥ इति अष्टमशते पञ्चद्देमोशः ॥
अथाष्टमशते षष्ठोद्देशः'थेरा यसेसुव्वा सेव अमुहासिया' अनुभूतवाचः । 'जोइसिया ते द्युतिवलति किं शेषाणाम् अगारदाहे मल्लगा कुट्यावष्टम्भनं द्रव्यम् । 'ओरालियसरीराउय' यस्मादौदारिकशरीरेण प्राणातिपातं कुरुते तस्मात ३-४-५ । नारको यस्मात् पृथिव्यादि विनाशयति तदौदारिकात ३-४-५ । वैक्रियशरीरनिमित्तं बहवो क्रिया नैव विनाशयितु शक्नुवन्ति । तेयाकम्मविडब्बिएसु उद्दवणा णस्थि ।
॥ इति अष्टमशते षष्ठोद्देशः ॥
अथाष्टमशते सप्तमोद्देशः'देसं देसेण वयामो [पएस] पदेसेण वयामो' अचित्तेन देशप्रदेशेन गच्छामः, देशो महान् , प्रदेशोऽल्पः, तौ | द्वावपि निरीक्ष्यमाणौ व्रजामः। ॥ इति अष्टमशते सप्तमोद्देशः ॥
॥९१॥
Jain Education in
For Private Personel Use Only
www.jainelibrary.org