________________
भी भगवती
अवचूरिः
अथाष्टमशते अष्टमोद्देशः'इत्थीपच्छाकडे' स्त्रीत्वं पश्चात्कृतं । यदुक्तम्-स्त्रीयमासीत् यस्य स बध्नाति, तं भंते । किं बंधति, बंधिस्सति भवाकरिसं पडुच्च बंधी वा स्यात् ? पूर्वभवे उपशमकत्वे इर्यापथं कर्म इह च मवे उपशमकत्वे न बध्नाति अनागते च काले भन्स्यति भवन्नुपशमका द्वितीयः। प्रथमभवे क्षपकत्वमाप्तः स च पूर्वभवे उपशमकत्वे बद्धवान् वर्तमाने बध्नाति शैलेश्यवस्थायां न च पुनर्भन्स्यति तृतीयः । पूर्वजन्मनि उपशामकत्वे बद्धवान् प्रतिपतितो न बध्नाति, पुनर्यदा प्रतिपत्स्यते तन्त्स्यति चतुर्थः शैलेशी बद्धवान् २नाधुना बध्नाति, न च पुनर्भन्स्यति, न लब्धमुपशमकत्वं पूर्वजन्मनीति न बद्धवान् , अधुना लन्धमिति बध्नाति, पुनरप्येष्यत्काले | मन्त्स्यति, न क्षपकत्वं नवोपशमकत्वं, पूर्वजन्मनि लब्धवान् तेन न बन्धी क्षपकत्वं प्रथममेवाधुना लब्धमिति बध्नाति, शैलेश्यवस्थायां न पुनर्भन्स्यति [६] सप्तमभङ्गः भव्यस्य, भन्यो यदा तदा भन्स्थति, अभव्यस्याष्टमः ।
'गहणागरिसं' यद्भवे बंधेची उपशमकश्च यदा बध्नाति तदा बद्धवानप्यतीतकाले पुनश्चैव भन्स्यति, द्वितीय:-क्षपकः बद्धवान बध्नाति शैलेश्यवस्थायां न पुनर्भन्स्यति, तृतीयः उपशमकत्वे बद्धवान् प्रतिपतितो न वघ्नाति पुनस्तत्रैव मवे उपशमकमेणिप्रतिपन्नो मन्तस्यति एकमवे उपशमणिद्वयं प्राप्यते एवेति३। चतुर्थ:टी०- पु. शैलेश्यवस्थायां । २ पु० पूर्वकाले बद्धवान् ।
॥९२॥
Jain Education Interne
For Private & Personel Use Only
www.jainelibrary.org