SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र 'सेलेसिणो पुब्बकाले खवणावस्था जा' तत्र बद्धवान् शैलेश्यवस्थायां न बध्नाति न च भन्स्यति । पञ्चम:पुनरायुपः पूर्वकाले उपशमकत्वं न लब्धवान् इति 'ण बंधी' अधुना लब्धमिति बध्नाति एष्यत्काले न पुनर्भन्स्यति५ । षष्ठो नास्ति-बद्धस्य कर्मणोऽवश्यं वेदनाऽपि भावनीयमिति६ । भव्यस्य सप्तमः । अभव्यस्याष्टमः । नहि शरीरदेशेन कर्मणो देशो बध्यते, किं तर्हि ? सर्वात्मना सर्वमेव बध्यते । परीपहविचारे अमृमिर्गाथाभिर्विचार्यम् "मोहनिमित्ता अट्ठवि, वायररागे परीसहा किह णु ? । किह वा सुहुमसरागे, न होंति उवसामए सब्वे ॥१॥ सत्तय परतोच्चिय, जेण बायरो जं च सावसेसंमि । मग्गिलंमि पुरिल्ले, लग्गति तो दंसणस्सावि ॥२॥ लब्भति पदेमकम्म, पडुच्च सुहुमोदतो ततो अट्ठ । तस्स भणिया ण सुहुमे, ण तस्स सुहुमोदओ वि जतो॥३॥ ॥ इति अष्टमशते अष्टमोद्देशः ॥ ॥१३॥ Jain Education Internation... For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy