SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ बा भगवतो सूत्र ।२३२ । Jain Education Interna १ २ ३ ४ अब्बावाहं फासविहारं एतेषामर्थः । सर्षपा माषाः कुलत्थान मक्ष्या अमक्ष्या वा । अष्टादशं शतं समाप्तम् ॥ कति लेश्याः । कति लेश्याथ | चत्वारि पञ्च वा शरीराणि साधारणानि पृथ्वीकायादीनां स्युर्नवा । तेषां लेश्यादृष्टिज्ञानयोगोपयोगाहारसंज्ञा । गत्यागति । स्थिति । समुद्घाताः के कियन्तः स्युः । तेषामवगाहाल्पबहुत्वं तेषां । के कस्मात् सूक्ष्मः के बादराः कियती शरीरावगाहना । चक्रिस्त्री शिलायां पृथ्वीकायं पिनष्टि । तथापि न तेषामचिचता । पृथ्वीकायस्य कीदृशी वेदना सङ्घट्टादौ । एवं सर्वेषां ॥ नारका महाश्रवा महानिर्जरा महाक्रिया महावेदना: अल्पा अल्पनिर्जरा अल्पक्रिया अल्पवेदना वा । भङ्गा अनेके । एवं दण्डके ॥ ५ चरमा नारकाः परमा वा । तेषां के बहुकम्र्म्माणः । केऽल्पकर्माणः द्विधा वेदना निदा अनिदा वा । ६।७ कति द्वीपसमुद्राः किंसंस्थानाः । असुरावासाः कियन्तः एवं सर्वदेवावासा । ८ जोवनिर्वृत्तिरेकेन्द्रियादिः पञ्चधा । एवं जीवभेदाः । कर्मनिर्वृत्तिः । शरीरनिर्वृत्तिः । कतिविधा भाषा । मनः कषायवर्णगन्धादि । संस्थानसंज्ञा लेश्यादृष्टिज्ञानाज्ञानयोगोपयोगाणां निवृचिः कतिविधा । For Private & Personal Use Only 2010073ddddddddOOKE बीच www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy