SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ वीभगवती बीजकम् सूत्र ९ पञ्चविघं करणं । शरीरेन्द्रियमाषा । कषायानि । व १० व्यन्तराः सर्वे समाहाराः ॥ एकोनविंशं शतं समाप्तम् । १ द्वीन्द्रियादयश्चत्वारि पञ्च वा शरीराणि साधारणानि कुर्वन्ति न वा । तेषां लेश्यादृष्टिज्ञानादीनि ।। स्थितिगत्यागतयश्च । || २ आकाशो द्विविधः । धर्मास्तिकायादयो लोके । धर्मास्तिकायादीनां पर्यायनामानि । | ३ प्राणातिपातादि १८ पापस्थान तद्विरमणबुद्धिचतुष्कम् । अवग्रहेहादि । नारकत्वादि ज्ञानावरणादि । मति ज्ञानादयः सर्वे जीवपर्यायाः । कतिविध इन्द्रियोपचयः । | ४५ परमाणुः । कतिवर्णादिः । एवं द्विप्रदेशादिस्कन्धाः अनन्तप्रदेशिका अपि वर्णगन्धादीनां बहुभङ्गाः । परमाणुश्चतुर्विधः । || ६ रत्नप्रभायाः पृथ्वीकायः समुद्घातं गतः सौधर्मादौ उत्पद्यते । उत्पद्याहारयति । आहार्य उत्पद्यते वा । एवमप्कायादिरपि । ७ कतिविधो बन्धः । जीवप्रयोगवन्धादि । अनन्तरपरम्परबन्धः परस्परवन्धो नारकादीनां कर्मणां वेदानां ॥२३३॥ www.jainelibrary.org For Private & Personal Use Only Jain Education Internet
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy