SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥१४०॥ Jain Education Internationa erratri Fra नास्ति, अभावादन्यस्य । कालः यावन्मात्रा क्षेत्रः धर्मास्तिकाय प्रदेशैः कियद्भिः स्पृष्टः १ असंख्येयप्रदेशत्वात्समय क्षेत्रस्य एवं अधर्मास्तिकायः : जीवास्तिकायस्य असंख्ये० सर्व एव जीवास्तिकायोऽसंख्येयप्रदेशिकः, जीवास्तिकाय प्रदेशैरनन्तः एकस्मिन्नेव काशप्रदेशे अनन्तानां जीवप्रदेशानां संभवः, किं पुनः समयक्षेत्रमात्रेणाऽन्येन कालेन पृष्टः ? अन्यस्य कालस्यासंभवात् । यत्रैको धर्मास्तिकायोऽवगाढः तत्र कियन्तो धर्मास्तिकस्यावगाढा ? एकोऽपि नास्ति, अधर्माऽऽकाशयोरेकैकः पुद्गलस्यानन्ताः धर्मास्तिकाय प्रदेशे आकाशप्रदेशेऽवतिष्ठन्ते, आकाशप्रदेशे चानन्तानन्तानामवगाहो विद्यते इत्यनन्तावगाढा जीवास्तिकायस्य चानन्ता एव अनन्तानामेकैकोsवगाढा अनन्तो भवति । कालः स्यात् यदस्ति तत्रानन्तैरेव धर्मास्तिकाय एवमधर्मास्तिकायः । rassकाशप्रदेशः तत्र कियन्तो धर्मास्तिकाय प्रदेशाः अवगाढाः १ स्यात्, यो हि लोकान्ते चरमः आकाशप्रदेशवशात्तत्र धर्मास्तिकायस्यैक एव अलोकाकाशे यः प्रदेशः आकाशस्य तत्राऽसम्भवाद् धर्मास्तिकायस्येति नावगाढः, आकाशप्रदेशेनैक एव, जीवस्यानन्त एवमधर्मास्तिकाय: । स्वस्वस्थानेऽवगाहो नास्ति, एवमाकाशास्तिकायः । यत्र एक: पुद्गलास्तिकायः प्रदेशः तत्र धर्माधर्माकाशानामेकैकः, पुद्गलजीवयोरनन्ताः । एवं जीवास्तिकायस्यापि कालो यत्रास्ति तत्राऽनन्ताः । यत्र द्विपदेशिकावगाढ स्कन्धः तत्र कियन्तो धर्मास्तिकायस्य ? स एको द्वौ वा । द्विदेशिको यदा एकस्मिनाकाशप्रदेशेऽवगाढः तदा एक एव धर्मास्तिकाय प्रदेशः, यदा पुनर्द्वयोरवगाढः तदा For Private & Personal Use Only | अवचूरि: www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy