SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र Jain Education Intern धर्मास्तिकस्यापि द्वौ एव, एवमधर्मास्तिकायस्याऽपि अवगाढाः, पगलास्तिकायस्थाऽनन्ताः द्विप्रदेशिको यत्रावगाढः जीवास्तिकायस्यापि चानन्ताः प्रदेशद्वये अनन्तानां जीवानां प्रदेशद्वयं प्रदेशद्वयं संहरन्ननन्तीभवति तस्मादनन्ताः । कालथ यत्रास्ति तत्राऽनन्ताः । एवं यावदश प्रदेशिको यत्र तत्र कियन्तो धर्मादयः १ यदा दशप्रादेशिकः एकस्मिन्ना काशप्रदेशेऽवगाहते तदा धर्मास्तिकाय प्रदेश एकः । यदाऽऽकाशप्रदेशद्वयेऽवगाहते तदा द्वौ, ते यदा farared तदा त्रयः, चतुर्षु तदा चत्वारः एवं नेयम् । एवमर्धाssकाशावपि । पुद्गलस्याऽनन्ता:, यद्यप्येकस्मिन्नवगाहते यदा तदाऽप्यनन्ताः पुद्गलाः यदापि द्वयोः किमुत दशसु यदा, जीवास्तिकायस्यापि एवमेव पूर्व भावनया । जत्थ संखेज पसिए तत्र कियन्तः १ यदा संख्येयप्रदेशिकः एकस्मिन्नाकाशप्रदेशेऽवगाहते, तदा rat धर्मास्तिकाय प्रदेशः, द्वयोरवगाहते यदा द्वौ धर्मास्तिकाय प्रदेशौ एवं नेयम्, यदा संख्येये अवगाहते तदा संख्येयाः प्रदेशाः एवमधर्माऽऽकाशयोः । जीवपुद्गलयोरनन्ताः पूर्वभावनया, एवमसंख्येयानन्तावपि । यत्रैको जीव प्रदेशोऽवगाढः तत्र क्रियन्तो धर्मादयः । धर्माकाशानामेकैकः, पुद्गलस्यानन्ताः, पूर्व भावनया, जीवस्य च एवं नेयः । ' जत्थ णं भंते ९ धम्मत्थियाए ओगाढे' तत्र कियन्तो धर्मादयः ९ धर्मास्तिकाय: सर्वत्रास्ति समस्तप्रश्नोऽयं तस्मान्नास्ति अवगाहो धर्मास्तिकाय प्रदेशनाम्, अधर्माऽऽकाशयोरसंख्येयः असंख्येयत्वात् लोकस्य, जीवानामनन्तत्वाल्लोके चावगाहनात्वाच्च जीवास्तिकायेनाऽनन्तो न स्पृष्टः पुद्गलानां चानन्तत्वाद् लोकः पुद्गला For Private & Personal Use Only TOTORIO JOTO अवचूरिः ॥ १४१ ॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy