________________
श्री भगवती सूत्र
॥ १४२ ॥
Jain Education Internat
नामाधार इति अनन्तैः स्पृष्टः पुद्गलास्तिकायैः । कालस्य च अनन्तत्वात् एवमनन्तैः स्पृष्टः । यत्रैकः पृथिवीकायिकः as far as पृथिवीकायिका अवगाढा: ? असंख्येयाः, कथम् ? यस्मादमिहितं -
' जस्थ एगो तत्थ नियमा असंखेज्जा '
यस्माच्चासंख्येयाः, एवं पृथिवीकायिका नाऽनन्ताः । एकैकः पृथिवीकायिकोऽसंख्येयप्रदेशिकः लोकक्षासंख्येयप्रदेशिकः तस्य पृथिवीकायस्थ, यथा प्रदेशः प्रदेशः प्रदेशः यदा लोकस्य व्यवस्थाप्यते तदा लोकं व्यापयति । एवमनया प्रक्रियया यदा व्यवस्थाप्यन्ते असंख्येया अपि पृथिवीकायिकाः तदा आपन्नम् - ' जत्थ एगो तत्थ नियमा असंखेजा' एवमप्तेजोवायवः, वनस्पतीनामनन्तत्वाद्यत्रको वनस्पतिकायस्तत्राऽनन्ता अन्ये । अनयैव प्रक्रिया व्यवस्थापयितुं दश्यते प्रत्यक्षम् । एत्थ णं लोए सव्वविग्गहिए विहो लक्खे' यदुक्तम्- सर्वलघुः तत्रसमः अखडाक इव रत्नप्रभा 'सन्मथोवे तिरियलोए' यस्मात् तिर्यग्लोको अष्टादशयोजन शतानि, ऊर्ध्वलोकः सप्तरज्जुकः किंचिन्न्यूनः यस्मादसंख्येयगुणाः । अधोलोको यस्मादतिरिक्तो रज्जुकस्य इति, तस्माद्विशेषातिरिक्त इति । ॥ इति त्रयोदशशतके चतुर्थोद्देशकः ॥
फ्र
For Private & Personal Use Only
Opict
मवचूरिः
www.jainelibrary.org