SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥ १४२ ॥ Jain Education Internat नामाधार इति अनन्तैः स्पृष्टः पुद्गलास्तिकायैः । कालस्य च अनन्तत्वात् एवमनन्तैः स्पृष्टः । यत्रैकः पृथिवीकायिकः as far as पृथिवीकायिका अवगाढा: ? असंख्येयाः, कथम् ? यस्मादमिहितं - ' जस्थ एगो तत्थ नियमा असंखेज्जा ' यस्माच्चासंख्येयाः, एवं पृथिवीकायिका नाऽनन्ताः । एकैकः पृथिवीकायिकोऽसंख्येयप्रदेशिकः लोकक्षासंख्येयप्रदेशिकः तस्य पृथिवीकायस्थ, यथा प्रदेशः प्रदेशः प्रदेशः यदा लोकस्य व्यवस्थाप्यते तदा लोकं व्यापयति । एवमनया प्रक्रियया यदा व्यवस्थाप्यन्ते असंख्येया अपि पृथिवीकायिकाः तदा आपन्नम् - ' जत्थ एगो तत्थ नियमा असंखेजा' एवमप्तेजोवायवः, वनस्पतीनामनन्तत्वाद्यत्रको वनस्पतिकायस्तत्राऽनन्ता अन्ये । अनयैव प्रक्रिया व्यवस्थापयितुं दश्यते प्रत्यक्षम् । एत्थ णं लोए सव्वविग्गहिए विहो लक्खे' यदुक्तम्- सर्वलघुः तत्रसमः अखडाक इव रत्नप्रभा 'सन्मथोवे तिरियलोए' यस्मात् तिर्यग्लोको अष्टादशयोजन शतानि, ऊर्ध्वलोकः सप्तरज्जुकः किंचिन्न्यूनः यस्मादसंख्येयगुणाः । अधोलोको यस्मादतिरिक्तो रज्जुकस्य इति, तस्माद्विशेषातिरिक्त इति । ॥ इति त्रयोदशशतके चतुर्थोद्देशकः ॥ फ्र For Private & Personal Use Only Opict मवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy