________________
श्री भगवती सूत्र
Jain Education Inter
BOF POOROPPER POpppcodd
*अथ त्रयोदशशतके सप्तमोद्देश :
-
किमात्मना एव भाषा उतान्या आत्मव्यतिरिक्ता ? आद च - आत्मव्यतिरिक्ता, अतिसृष्टत्वाद् अन्यपुद्गलद्रव्यत्वाद्वा भाषा, अतः आत्मैव आत्मकायोऽन्यः को य इति । आत्माऽपि कायः कार्मणशरीरं प्रत्यात्मा एव काय: । औदारिकादन्यो योऽन्यस्तं प्रतीत्या - णेरइय दव्वे वट्टमाणा जाईता तं अवीचि' यदुक्तम् - अनुपमयं प्रतिक्षणं विनश्यन्तीति । 'नेरइयदव्यो हि मरणे जं नेरहतो नेरइयदच्चे बट्टमाणो' यानि द्रव्याणि साम्प्रतं विनाशयन्ति तान्येव द्रव्याणि गृहीत्वा पुनरनागते काले विनङ्क्ष्यतीत्यर्थः, अवधिः सङ्केत इति शब्दार्थः । 'आई तिय मरणं' नारकस्य नारकद्रव्यवर्त्तमानस्य यानि द्रव्याणि अधुना गृहीत्वा विनश्यन्ति न तान्येव द्रव्याणि पुनरेष्यत्काले गृहीतु विनङ्क्ष्यतीत्यर्थः । वलयं वलत् म्रियते, बसट्ट - कामभोगादिवशाचः शब्दादिषु वा, अंतोसरलं अनालोचितदोषस्य तद्भावमरणं तिर्यग्भवेत् ।
॥ इति त्रयोदशशतके सप्तमोदेशकः ॥ ॥ समाप्तं च त्रयोदशशतकम् ॥
टी० + पश्चमषष्ठयोः न किमपि ।
5
टी + अष्टम-नबम- दशमेषु न किमपि ।
For Private & Personal Use Only
aaolaaaaaaaaaa000000000000
अवचूरिः
॥१४३॥
www.jainelibrary.org