SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Inter BOF POOROPPER POpppcodd *अथ त्रयोदशशतके सप्तमोद्देश : - किमात्मना एव भाषा उतान्या आत्मव्यतिरिक्ता ? आद च - आत्मव्यतिरिक्ता, अतिसृष्टत्वाद् अन्यपुद्गलद्रव्यत्वाद्वा भाषा, अतः आत्मैव आत्मकायोऽन्यः को य इति । आत्माऽपि कायः कार्मणशरीरं प्रत्यात्मा एव काय: । औदारिकादन्यो योऽन्यस्तं प्रतीत्या - णेरइय दव्वे वट्टमाणा जाईता तं अवीचि' यदुक्तम् - अनुपमयं प्रतिक्षणं विनश्यन्तीति । 'नेरइयदव्यो हि मरणे जं नेरहतो नेरइयदच्चे बट्टमाणो' यानि द्रव्याणि साम्प्रतं विनाशयन्ति तान्येव द्रव्याणि गृहीत्वा पुनरनागते काले विनङ्क्ष्यतीत्यर्थः, अवधिः सङ्केत इति शब्दार्थः । 'आई तिय मरणं' नारकस्य नारकद्रव्यवर्त्तमानस्य यानि द्रव्याणि अधुना गृहीत्वा विनश्यन्ति न तान्येव द्रव्याणि पुनरेष्यत्काले गृहीतु विनङ्क्ष्यतीत्यर्थः । वलयं वलत् म्रियते, बसट्ट - कामभोगादिवशाचः शब्दादिषु वा, अंतोसरलं अनालोचितदोषस्य तद्भावमरणं तिर्यग्भवेत् । ॥ इति त्रयोदशशतके सप्तमोदेशकः ॥ ॥ समाप्तं च त्रयोदशशतकम् ॥ टी० + पश्चमषष्ठयोः न किमपि । 5 टी + अष्टम-नबम- दशमेषु न किमपि । For Private & Personal Use Only aaolaaaaaaaaaa000000000000 अवचूरिः ॥१४३॥ www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy