________________
वरित
श्री भगवती
सूत्र
अथ चतुर्दशशतकम्
अथ चतुर्दशशतके प्रथमोद्देशक:___'चरम देवावासं बीतिक्ते परमं देवावासं असंपत्ते' कः शब्दार्थः १ चरम-अपरमं परं यदुक्तम्आरात्स्थितं परमम्, आराये तेभ्यः स्थितिप्रतिक्रान्तसौधर्मनिवासिनां सनत्कुमारमप्राप्तः मध्ये उत्पद्यते, स तं च परिणाम विराधयेत् ततः कर्मणो या लेश्या अशुभतरा वा तां प्रतिपतति । 'सीहा गती' शीघ्रा गतिः नारकाणाम . नारकाः एकसामयिकाः द्विसामयिकाः तृतीये समये प्रथमसमयमेव ततः तिर्यकम्, ततः प्राक अढ़ें स्थाप्याजलीलोकनाडोबहिः स्थितस्तिर्यग्लोकमाद्यमुत्पद्यते, अधः एकेन समयेन समश्रेणिं गच्छति ततः द्वितीयेन लोकनाहिं प्रविशति ततीयेन ब्रह्मलोकं गच्छति ततश्चतुर्थे ब्रह्मलोकनाडीबहिः कोप्परे उत्पद्यते स चतर्मिः । यदा पुनः विश्रेणितः ब्रह्मणि तदा पञ्चमः। येषां प्रथमसमयो बत्तते उत्पन्नानामनन्तरोपपन्नास्ते, येषां द्वौ वा असंख्येया | वा परंपरोपपन्ना ये ते विग्रहगतौ वर्त्तन्ते न तावदुत्पद्यन्ते ते अनन्तरपम्परा उत्पन्नाः प्रथमसमयोपपन्नकानामायुपो वन्धो नास्ति । यस्मादभिहितम्
'सिय तिमागसेसाउया परमवियाउयं पगरति ।' ये च विग्रहगतौ वर्तन्ते तेऽप्यायुष्का अवन्धका अणंतर
॥१४॥
Jain Education Inteme
For Private & Personel Use Only
www.jainelibrary.org