________________
मीभगवती
अवचरिः
सूत्र
निग्गया पढमसमय उव्वट्टाइति जं भणियं-एवं परंपरं अनन्तरपरंपरपि उबट्टा विग्रहस्थानं तावन्मनुष्येषु तिर्यक्षु वा उत्पद्यन्ते अनंतरं खेदोववन्नगा'-खेदो-दुःखं दुःखोत्पन्नानां प्रथमसमयः ततः 'परंपरखेदोववण्णगा' विग्रहस्थानं तारखं वेदयन्ति नारकभवसम्भवमिति, एवं निर्गतौ अपि ।
॥ इति चतुर्दशशतके प्रयमोद्देशः ॥
अथ चतुर्दशशतके द्वितीयोद्देशःयक्षाविष्टः उन्मादप्रहश्च । पज्जन्ने कालवासि' पर्जन्यः काले वर्षति इति यावदुक्तं भवति ।
॥ इति चतुर्दशशतके द्वितीयोद्देशः ॥
अथ चतुर्दशशतके तृतीयोद्देशः'किं सत्थेणं अक्कमित्ता पभू अणकमित्ता पभू ?' यदुक्तम्-शस्त्रेण आहन्तुं खड्गादिना अनाहन्तु वा
॥ इति चतुर्दशशतके तृतीयोद्देशः ॥
॥१४५॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org