SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मीभगवती अवचरिः सूत्र निग्गया पढमसमय उव्वट्टाइति जं भणियं-एवं परंपरं अनन्तरपरंपरपि उबट्टा विग्रहस्थानं तावन्मनुष्येषु तिर्यक्षु वा उत्पद्यन्ते अनंतरं खेदोववन्नगा'-खेदो-दुःखं दुःखोत्पन्नानां प्रथमसमयः ततः 'परंपरखेदोववण्णगा' विग्रहस्थानं तारखं वेदयन्ति नारकभवसम्भवमिति, एवं निर्गतौ अपि । ॥ इति चतुर्दशशतके प्रयमोद्देशः ॥ अथ चतुर्दशशतके द्वितीयोद्देशःयक्षाविष्टः उन्मादप्रहश्च । पज्जन्ने कालवासि' पर्जन्यः काले वर्षति इति यावदुक्तं भवति । ॥ इति चतुर्दशशतके द्वितीयोद्देशः ॥ अथ चतुर्दशशतके तृतीयोद्देशः'किं सत्थेणं अक्कमित्ता पभू अणकमित्ता पभू ?' यदुक्तम्-शस्त्रेण आहन्तुं खड्गादिना अनाहन्तु वा ॥ इति चतुर्दशशतके तृतीयोद्देशः ॥ ॥१४५॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy