________________
मी भगवती
अवचूरिः अथ चतुर्दशशते चतुर्थोद्देशः'जं समयं लुक्खीभूत्त' यत्समयमेव रुक्षीभूत्वा तत्समयमेव पुनः स्निग्धो भवति स्निग्धरुक्षो वा पूर्व क्रिया-19 स्वमावात् तेन अन्यथा वा ? एवंभूते प्रश्ने,-'पुन्धि च णं करणेणं अणेगभावं परिणामं परिणमिति' पूर्वप्रयोगात | यो हि स्निग्या येन वर्णपरिणामेन अद्धं परिणतः अनेकरूपेण तत्र यदा प्रविशति तदाऽनेकरूपं परिणाममसावपि परिणमति, अथ परिणामो निर्जीणों विनष्टः तस्य स्कन्धस्य एकपरिणामं गतः तदाऽसावप्ये करूपतां परिणमति । | 'परमाणुपोग्गले णं भंते ? किं चरिमे अचरिमे ?' यथा द्विप्रदेशिको विसंहरन् परमाणुभावं गतः एवं किमयमपि परमाणुर्विनाशं यास्यति ! न, इति द्रव्यादेशे न चरिमः सदा भविता न विनश्यति यावत्, क्षेत्रादेशात् क्वचितस्मिन् क्षेत्रे असंख्येयकालं स्थास्यति इति चरमः अन्यत्र न गच्छति इति अयमपि अस्ति परिणाम इत्यचरमः । एवं | कालमावावपि । ॥ इति चतुर्दशशतके चतुर्थोद्देशकः ॥
+अथ चतुर्दशशतके षष्ठोद्देशकः"किं वियिचिरु' पृथग्भावे किंचिद् भक्षयन्ति किंचित्यजन्ति, यावता द्रव्यसमुद्दायेनाऽऽहारः पूर्यते स all टी०+ पञ्चमे न किमपि ।
॥१४६॥
Jan Education Intematon
For Private
Personal Use Only