SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ अवचूरिः भी भगवती सूत्र एकप्रदेशोनो वीचीत्यभिधीयते, अवीचि सर्वाणि नेमिप्ररूपकं चक्रवत । अनीकं, नृत्यं गान्धवानी के । ॥ इति चतुर्दशशतके षष्ठोद्देशः ॥ अथ चतुर्दशशतके सप्तमोद्देशःभक्तपत्याख्यातको मूञ्छितः अथ समाध्यर्थ किंचित् तत्राऽछितः समास्वादयेदिति । ॥ इति चतुर्दशशतके सप्तमोद्देशः ॥ अथ चतुर्दशशतके नवमोद्देशः-- कर्मयोग्या लेश्या सा केवलिनः प्रत्यक्षा न छमस्थस्य, विमानलेश्यारूपिणी सह कर्मलेश्यामिः इति पृच्छति । 'अत्ता'-रमणीया-अनुमता इति यावत् शुभाशुभमेदभित्रा वाऽत्र यावदिति । ॥ इति चतुर्दशशतके नवमोद्देशः ॥ ॥ परिसमाप्तं च चतुर्दशशतकम् ॥ + अष्टमे न किमपि । ||१४७॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy