________________
अवचूरिः
भी भगवती
सूत्र
एकप्रदेशोनो वीचीत्यभिधीयते, अवीचि सर्वाणि नेमिप्ररूपकं चक्रवत । अनीकं, नृत्यं गान्धवानी के ।
॥ इति चतुर्दशशतके षष्ठोद्देशः ॥
अथ चतुर्दशशतके सप्तमोद्देशःभक्तपत्याख्यातको मूञ्छितः अथ समाध्यर्थ किंचित् तत्राऽछितः समास्वादयेदिति ।
॥ इति चतुर्दशशतके सप्तमोद्देशः ॥
अथ चतुर्दशशतके नवमोद्देशः-- कर्मयोग्या लेश्या सा केवलिनः प्रत्यक्षा न छमस्थस्य, विमानलेश्यारूपिणी सह कर्मलेश्यामिः इति पृच्छति । 'अत्ता'-रमणीया-अनुमता इति यावत् शुभाशुभमेदभित्रा वाऽत्र यावदिति ।
॥ इति चतुर्दशशतके नवमोद्देशः ॥
॥ परिसमाप्तं च चतुर्दशशतकम् ॥ + अष्टमे न किमपि ।
||१४७॥
Jain Education Inter
For Private & Personel Use Only
www.jainelibrary.org