________________
श्री भगवती|| जघन्यपद द्विगुणः स द्विकोत्तरो भवति, उत्कृष्टपदे पंचगुणो द्विरूपोत्तर एवं नेयः । जह• पएसिए दुगुणो वीसए |9|| अवचूरिः
दुरुवाविए बावीसा जघन्यपदे एतावद्भिः स्पृश्यते, उक्को. स एव स्कन्धः पंचगुणो द्विरूपोत्तराद् द्विपश्चाशदेतावद्भिः स्पर्श एवं नीयम् । एए जीवत्यिकायपएसे धर्मास्तिकायैः कियद्भिः स्पृष्टः ? जघन्यं ४ स्थापना- इग्विधे प्रदेशे एकप्रदेशिकायर्या श्रेण्यामवस्थितो जीवप्रदेशः पूरयन, एवमवस्थितस्यैको धर्मास्तिकायप्रदेशः आरादेकः परतश्चैकः यतो लोको यथा चतुष्कं पाश्वेऽन्यश्च यस्मिन् बीवप्रदेशोऽवस्थितः एवं चत्वारः प्रदेशाः, उत्कृष्टेन सप्तमिः मध्ये स्थितो जीवप्रदेशः षट् दिक्षु अवस्थितेः स्पृष्टः जीवप्रदेशावस्थितेन च स्पृष्टः एवं सप्त एव । एवं सप्त | एव अधर्मास्तिकायैरपि, पुद्गलैरनन्तः ।
एकप्रदेशेऽनन्तानां भीवाना एकैकप्रदेशोऽवगाहमानः अनन्तप्रदेशतां याति । एगे अद्धासमये जह० ४ उक्कोसं ७, चतुर्णा संभवः समयक्षेत्रपर्यन्ते या श्रेणिः अन्या कालस्य तस्यामेकस्मिन् प्रदेशे यः प्रदेशः अद्धासमयस्य त्रयमेवमवस्थितेन तेन चत्वारः, अन्यत्र सप्तव, पुद्गलजीवास्तिकायैरनन्तः कालसमयैश्वानन्तः । 'धम्मस्थिकाए णं मंते ? के ? नस्थि एगेण वि' सर्वम्यैव धर्मास्तिकायप्रश्नः न चान्योऽस्ति द्वितीयो, येनास्य स्पर्शो भविष्यति । 'अधम्मपएसेहिं असरूपयैः' यस्मात् लोकेऽवगाढः, अधर्मास्तिकायो लोकः असंख्येयप्रदेशिका तस्मादसंख्येयैः स्पृष्टः । पुद्गलजीवास्तिकायैरनन्तः कालप्रदेशैश्वानन्तैः । एक्मेवाऽधर्मास्तिकायः आकाशास्तिकायश्च । पुद्गलजीवास्तिकायौ
॥१३९॥
in Education Intemare
For Private
Personal Use Only
www.jainelibrary.org