________________
श्री भगवती
सूत्र
॥१३८॥
Jain Education Internation
पुलस्तिका प्रदेशः । धर्मास्तिकायैः क्रियद्भिः स्पृष्टः । जघन्येन ४, उक्कोर्स एकः परतः आराचैकः एकथ सप्तकं पार्श्वे एते त्रयः परमाणुमध्ये चैकः एवममी चत्वारः । लोकमध्ये यः परमाणुः तत्र षट् दिशि स्थितः विदिशो नैव । अधश्चोपरि चैकैकः सप्तमः तस्मिन्नेव परमाणुमध्ये पुद्गलैरनन्तैः स्पृष्टः स परमाणुः । ' एगेण fa सेसे गाहा' जीवास्तिकायेनाऽप्येवमेव । 'अद्धासमये सिय जत्थत्थि तत्थ नियमो दो भंते पोम्गलत्थिका' यत्र एतयोर्मध्ये परमाणुरिति मन्तव्यः अन्योऽस्य परतः स्थितः एवं उवरिल्लो परमाणु धम्मत्थिकायपरसेण पुरतो विण पुट्ठोपरि य परतो द्वितीयेन, एवं दोच्चे परसो मन्झि परमाणुति ठवितो एयस्स अंते यिडू एवमवट्ठिएण आइल्लल्स परिल्लस य दोहिं पुट्ठो एवं ४, अण्णे तंमि चैव दुपएसिए खंधे दुबेहिं अस्थिकायप्पएसा एवं छ, उक्कोसा बारसहिं ।
एवमवत्थियाणं जे मज्झे मवे परमाणवो एएसि दुवे उवरि दुवे अहो दुवे एत्थ चेत्र एवं छ, अण्णे जे संपासाओ दो दिसासु दो दो अपरासु एक्केक्को एतेनवि छ, एवं बारसहिं धम्मत्थिकायपरसेहिं पुट्ठो एवं अहम्मत्थिकाय आगासस्थिका एहिं वि, पोग्गरुत्थिकाएहिं अनंतेहिं अनंता, जम्हा अवगाहं तिष्णि अद्धासमएहिं बि । जे समयखेत्ते सो तेहिं पुट्ठो अनंतेहिं, बाहिं असंगवा ण पुट्ठो । एवमनया प्रक्रिययाऽयं स्कन्धः करणीयः
For Private & Personal Use Only
1000000000000000000
अवचूरिः
www.jainelibrary.org