SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मीभगवती | अपचूरिः अपरोऽन्यः परतोऽभिमुखश्चान्यः अन्यः पुनस्तस्मिन्नेव धर्मास्तिकायप्रदेशे प्रविष्टोऽधर्मास्ति कायप्रदेश इति एवं सप्त || संभवन्ति । एवमेवाऽऽकाशप्रदेशे स्पृष्टः पुद्गलास्तिकायप्रदेशैरनन्तः । 'एगेण वि से पुग्गले गाहा' । जीवास्तिकायै|| रेवमेव । अद्धासमयपएसेहिं चिय । लोकनाडोमध्यात्परतः काल एव नास्ति तत्र न स्पृष्टः, मध्ये स्पृष्टः अनन्तैश्च । एवमधर्मास्तिकायप्रदेशः धर्मास्तिकायप्रदेशैजघन्यपदे तस्मिन्नेव ब्रह्मलोके स्थाने तथैव कार्य सर्वत्र सर्वैः आकाशास्तिकायप्रदेशः धर्मास्तिकायप्रदेशः स्यात्स्पृष्टः कथम् ? अलोके आकाशास्तिकायप्रदेशः न स्पृष्टः यः स्पृष्टः स कियद्भिः स्पृष्टः १ जघन्येन १-२-३ उक्कोसओ । ..। एरिसं णिक्खुडं दो अन्भंतरा एक, एकेन धर्मास्तिकायप्रदेशेन अलोकाकासप्रदेशः स्पृष्टो बहिःस्थितः । दोहिं पुण यत्र इट्टग्विधं बहिःस्थितः अलोकाकाशस्याऽऽकाशप्रदेशः । उपरितनस्य परिवर्तना नास्ति अतः धर्मास्तिकायप्रदेशो यस्तियवस्थः एतेनैकेन स्पृष्टः, बहिःस्थः यश्चोर्चस्थान्तः धर्मास्तिकायप्रदेश एतेन स्पृष्ट इति द्वौ यदा पुनरीदृक् •[अलोकाकाशमेतत् । 'एगपएसिया एया सेढोए उक्कोसं तहि लोकमध्ये षट् , तथैव सप्तमो मध्ये तस्मिन्नेवाकाशप्रदेशे प्रविष्टः एव अभी सप्त । एवमधर्मास्तिकायस्यापि आकाशास्तिकाय प्रदेशैः सर्वत्र स्पृष्टः यस्माल्लोके विद्यते, अलो के आकाशं तस्मात् सर्वत्र षट् । तथैव पुद्गलैरनन्तः। 'एगेण विसे युगाहो' जीवप्रदेशैश्चानन्तैः एकाकाशप्रदेशः जीवप्रदेशाः अनन्तधाऽवतिष्ठन्ते इति सश्चरतो बहूनां | जीवानां अद्धासमये हि स्यात् यस्मात् समयक्षेत्रमात्रे कालः परतः काल एव नास्तीति, यत्रास्ति तत्रानन्तैः एकः ॥१३७॥ Jain Education Intern For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy