________________
श्री भगवती
॥१३६॥
Jain Education Internation
“धम्माइएएसेहिं, दुएएसाई नहण्णयपयस्मि । दुगुणदुरूहिएणं, तेणेव कहष्णु दुहविअ ( कहं नु हु फुसेजा) १ || १ || " परिहार:- "एत्थ पुल जहणपर्थ, लोगो तत्थ लोगमालिहिलं । पुरुषा दावेयच्चा, अहा संभाकोडीए ॥"
एवं जीवन्यैः परमवकाशास्तिकायेन । धर्मास्तिकायः सर्वः कियद्भिरन्यैः स्पृष्टः १, न केनचिदपि । एकप्रदेशे यावदनन्तानन्तप्रदेशिका अपि अवगाढा: । 'दो भंते ! पोग्गलस्थिकायपएसा केवतिएहिं धम्मस्थिकापसेहिं पुट्टा ? जहण्णपए छहिं, उक्कोसपए बारसहिं' एतत्सूत्रमन्यप्रकारेण भाव्यते तत्र लोकान्ते द्विपदेशिकः स्कन्धः एकप्रदेशावगाढतया नयदर्शनं प्रतीत्य प्रतिद्रव्यावगाहमङ्गीकृत्य अभिन्नप्रदेशैरपि भेदद्विप्रदेशस्पर्शनं, तथा उपर्यधस्ताद्वा तत्रापि द्विद्गल स्पर्शनभेदादेव प्रदेशमेद इत्यतश्वत्वारः । तथा शेषद्वयमेकैकं स्पृशति । 'एगे भंते ! धम्मत्थिकायप्पएसे केवइएहिं पुट्ठो ! जहणपर तीहिं उक्कोसपए छहि ।'
सर्व उद्देशकोऽन्यथा लिख्यते-- जहण्णपयं बंभलोगं निक्खुडं जारिसं एतस्मिन्नेष निकखुडे धम्मस्थिarrest सो उवरिमेण पासेण धम्मत्यिकाrurat जीयपरिमाणएहिं पुट्टो अभिमुद्दे पद' एवं कृत्वा प्रदेशत्रयेण पृष्टः । उक्कोसेणं लोकनाडीमध्ये यः प्रदेशः धर्मास्तिकायस्य चतसृषु दिक्षु धर्मास्तिकाय प्रदेशाः एक उपरि एक: अत्रः एवं समाः षट् । अधर्मास्तिकायैः पुनर्जघन्यपदे अस्मिन्नेव ब्रह्मलोकस्थाने चतुर्भिः स्पृष्टः कथम् १ | एकः
For Private & Personal Use Only
अवचूरिः
www.jainelibrary.org