________________
मीभगवती| सूत्र
रुयए पन्नत्ते' सर्वमध्ये संक्षिप्तक्षुल्लकप्रतराणि द्विश्रेणी इति यावत् । अधापडलमध्ये चत्वारि, उपरितनप्रतरे चत्वारि.
| अवचरिः एतेऽष्टौ रुचकाकारः स्थाप्यते, चतुर्दिक्षु द्वौ प्रदेशौ विस्तरेण गतौ । 'एगेणं मंते समस्थिकाये णं केवइए णं पुढे १ जहन्नपदे तीहिं उक्कोसपदे छहिं'-उपरितनेन चैकेन द्वाम्यां च पाहुम्यां एवं जघन्येन, उपर्यधः एकैक: एवं पट् । अधर्मास्तिकायेन त एव अयः उद्गतचतुर्थः अधर्मास्तिकायः एवं चार्षिः स्पृष्टः पश्पर्श सप्तमः तद्गत एव । आकाशास्तिकाये सप्तमिः यतः सर्वतः आकाशमलोकेऽपि अतः सप्तभिः । जीवे गोलजीवैः अद्धासमयः अर्धतृतीयद्वीपममुद्रद्वयक्षेत्रः अतः स्यात्स्पृष्टः स्यादस्पृष्टः, यदि स्पर्शनं नियमादनेक नाकाशमधर्मास्तिकायः एकेन वा त्रयेन चा, त्रिप्रदेशिकादौ मध्य एकेन वक्रे द्वाम्यामुपरि दर्शितः । एवं त्रयः उपरिपटले अधःपटले वा प्रविष्टः चतभिः तः यत्रैव लोके वा पुद्गलास्तिकायः धर्मप्रदेशस्त्रयः पत्र स्थितः तेनाऽपि स्पृष्ट एव द्वौ पुद्गलौ । धर्मा-12 स्तिकायद्गलद्रव्ययोः सम्बन्धे प्रश्न:-कियद्भिः धर्मश्देशैः ? अत्र यः पूर्वः सोऽपरं स्पृशति ? उत्तरमत्र-यत्र चावगाढो द्वितीयः यस्तेन उत्तरः अधश्च स्पृष्टः। उत्कृष्टं यदि द्विप्रदेशे स्थितः, उत्कृ• पंच वर्तते च यत्र एवं पडितरस्यापि, एकप्रदेशेनस्थितः यो यः प्रक्षिप्यते स द्वौ, एवं द्विकवृद्धिः । अथवा मिर्गच्छति शारुण्यादि दिक्त्यमेतत् । जघन्यपदे तेन संख्येयकेन द्विगुणेन द्विरूपाधिकेन जघन्यकं भवति, एको द्विगुणः तत्र प्रक्षिप्तो देशः ४, उत्कः पंचगुणैतिरूपाधिकः ।।१४।१६/६/१०/१२/१४१६/१८/२०/५३) एतदशकान्तं चोदयति गाथया
॥१३॥
Jain Education Interer
For Private & Personel Use Only
www.jainelibrary.org