________________
अवचूरिः
भी भगवती
सूत्र
यज्ञयाजिनः, 'सट्टई'-प्राद्धाः, 'थालई'- गृहीतभाण्डाः, 'उपउट्ठा'-कृण्डिका श्रमणाः, 'दतुक्खलिया'-फलमोजिनः, 'उम्मजिया'-अभिग्रहविशेषाः । यदुक्तम्
"उद्धकंडयगा अहो कंडयगा दाहिणकुलगा दादिणकूले वसियध्वं गंगाए, उत्तरकुलियाणं उत्तरकुले, संखं धमिऊण जिमेयव्वं यदि न आगच्छद अण्णो कोवि, 'कुलंधमया' कुले द्वित्ता सहकाऊण भोत्तव्वं, 'मियलुद्धगा | प्रतीता एव, 'हस्थितावसा'-हत्थि मारिऊण बहुकालं तेणं वर्णेति, जलाभिसे यकढिणगाय' हाइउण भुति हायंता वा पंडरीभूता, अंचुवासिणो' पाणिए बुड़ा एव अच्छंति 'दिसापोक्खितावसा' प्रोक्ष्य उदकेन ततः पुष्पफलमुच्चिनोति, वेदि वेदंति बहुवा करोति वर्द्धन्ती बहुकारिका 'सत्चंगाइ समादेह' सप्ताङ्गानि समादधाति-सन्निधापयतिस्कन्धा१ वत्कलं२ स्थानं३ शय्यामाण्डं ४ कमण्डलु५ दण्डदारु६ आत्मानमिति ।
॥ इति एकादशशतके नवमोद्देशकः ॥
अथ एकादशशते दशमोद्देशकः'अहेरोए तप्पगारसंठिए' इयं स्थापना- । 'तिरियलोए झल्लरिसंठिए' इयं स्थापना
| ॥११९॥
Jain Education Interna
For Private & Personel Use Only
www.jainelibrary.org