SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥ ११८ ॥ Jain Education Internat पलाशः किंशुकः कुम्भी वृक्षविशेषः । ॥ इति तृतीयः ॥ ॥ इति चतुर्थः ॥ ॥ इति पञ्चमः ॥ सालंमि धणुपुहुचं, होइ पलासेय गाउयपुडुतं । जोयणसहस्समहियं, अवसेसाणं तु छण्डं पि ॥ १ ॥ कुंभीए नालियाए, वासगृहुत्तं ठिई उ बोधव्वा । दसवास सहरसाई, अवसेसाणं तु उन्हें पि ॥ २ ॥ कुंभी नालियाए, होति पलासे य तिष्णि लेसाओ । चत्तारि उ लेसाओ, अवसेसाणं तु पंचन्हं ॥ ३॥ पलानि यस्य नाडीवान् । ' उप्पल ? सालु २ पलासे, ३ कुंभी४ नालीय५ पउम ६ कन्ने । नलिणे पिय अट्टमयं एक्कारसयंमि बोधव्वं ॥१॥ ॥ इति एकादशशते द्वितीयादयोऽष्टमान्ता उद्देशकाः ॥ 卐 ॥ अथैकादशशते नवमोद्देशकः ॥ 'होत्तिया पोत्तिया' इत्यादि अग्निहोत्रकाः, 'पोतिया' वस्त्रधारिण:, 'कोतिया' - भूमिश्चायिनः, 'जन्नई' For Private & Personal Use Only अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy