________________
श्री भगवती
सूत्र
॥ ११८ ॥
Jain Education Internat
पलाशः किंशुकः कुम्भी वृक्षविशेषः ।
॥ इति तृतीयः ॥ ॥ इति चतुर्थः ॥
॥ इति पञ्चमः ॥
सालंमि धणुपुहुचं, होइ पलासेय गाउयपुडुतं । जोयणसहस्समहियं, अवसेसाणं तु छण्डं पि ॥ १ ॥ कुंभीए नालियाए, वासगृहुत्तं ठिई उ बोधव्वा । दसवास सहरसाई, अवसेसाणं तु उन्हें पि ॥ २ ॥ कुंभी नालियाए, होति पलासे य तिष्णि लेसाओ । चत्तारि उ लेसाओ, अवसेसाणं तु पंचन्हं ॥ ३॥
पलानि यस्य नाडीवान् ।
' उप्पल ? सालु २ पलासे, ३ कुंभी४ नालीय५ पउम ६ कन्ने ।
नलिणे पिय अट्टमयं एक्कारसयंमि बोधव्वं ॥१॥
॥ इति एकादशशते द्वितीयादयोऽष्टमान्ता उद्देशकाः ॥
卐
॥ अथैकादशशते नवमोद्देशकः ॥
'होत्तिया पोत्तिया' इत्यादि अग्निहोत्रकाः, 'पोतिया' वस्त्रधारिण:, 'कोतिया' - भूमिश्चायिनः, 'जन्नई'
For Private & Personal Use Only
अवचूरिः
www.jainelibrary.org