SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ भीभगवती अबबूरिः बन्धकः, परतो बन्धकाः ये बहवस्तदानीम् आयुषस्तु पुनर्बन्धको वा बन्धका वा अबन्धको वा अअन्धका वा । आउमज्झा बन्धकाले बन्ध आयुषः, अथवा 'बंधए अबंधए य' यस्माद् असौ एकः पत्रावस्थायां जीवः स बन्धकः। द्विपत्रावस्थायां यस्तु समुत्पन्नः स बन्धकः, एवं विभावनीयं सर्वत्र । लेश्याचतुष्टये एकसम्भवाद् बहुसम्मवाचाशीतिर्भङ्गाः । 'ते पुण अप्पणा जीवा अवण्णा से णं मंते ! उप्पले जीवो जो उप्पलजीवे पुणरवि उ जहण्णेणं दो भवगहणाति' एवं पृथिवीकायिकत्वे द्वितीयमुत्पलकत्वे, ततः परं मनुष्यगतिं गत्वा सिद्धि यायात् । अन्यत्र बहुशः स्थित्वा ततः सिद्धिं यायात् इति उक्तं संख्येयम् । कालतो 'दोसु' मुहूर्ता, पृथिवीत्वेऽन्तमुहूतं पुनरुत्पलत्वेऽन्तमुहूर्तम् , ततो मनुष्यगतिं गत्वा सिद्धिं यायात् , अन्यत्र बहुशः स्थित्वा ततः सिद्धिमाप्नोति, अन्यत्र वा बहुशः गत्वा सिद्धिं यायादिति । एवं द्वीन्द्रियादिषु नेयम् । समुद्रे सहस्रमुत्पलं पुष्करिणीषु च । कालतः कियन्तं कालम् ! अन्तर्महूर्त्तम् , उत्कर्षेण पूर्वकोटीपृथक्त्वम् । ॥ इति एकादशशते प्रथमोद्देशकः ॥ अथ एकादशशते द्वितीयाद्यष्टमान्तोद्देशकःशालकमुत्पलवर्नेयम् । ॥ इति द्वितीयः ॥ ॥११७॥ Jain Education Intem For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy