SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती अवचूरिः अथ दशमशतके चतुर्थोद्देशकः'तायत्तीसं सहाया गाहावइत्ति त्रयस्त्रिंशदिति यावदुक्तं गृहपतयः तत्प्रभृति त्रयस्त्रिंशकाः न तत्परत | इति गौतमस्य आशङ्का । ॥ इति दशमशतके चतुर्थोद्देशकः ॥ अथ दशमशतके पञ्चमषष्ठोद्देशको___से तं तुहिए तुरिकता' । ॥ इति दशमशतके पञ्चमषष्ठोद्देशको ॥ ॥समाप्तं च दशमशतकम् ॥ अर्थकादशं शतकम् - अथैकादशशते प्रथमोद्देशक:___ 'उप्पले णं भंते ! पत्तए' इत्यादि ग्रन्थः यदा छका पत्राद्यवस्था तदा एकजीव तया वा द्वितीयप्रारब्धं भवति तदाऽनेकावस्था तस्य तदा पहब उत्पद्यन्ते अन्येषु पत्रेषु । 'बंधए बंधया वा' यदा एक पत्रकं तदा ॥११॥ Jain Education Intement! For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy