SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥ १२० ॥ Jain Education Internat अलोकस्य 'उड्डलोए उद्धतिंगठिए' इयं स्थापना । लोएणं भंते किंठिए ? 'सुपतिट्ठासंठिए' स्थापनेयम् अलोएणं भंते किंसटिए पण्णत्ते १ गोयमा । झुसीरगोलकसंठिए पण्णत्ते स्थापना चेयम् - o लोकः शुपिरमिवाभाति । 'अहेलोए खेतलोए' अधोलौकिकग्रामेषु समुद्धाति वा धर्मभेदः द्वौ एवं धर्मस्य २ आकाशस्य २ अद्धासमय इति । अघोलौकिकग्रामेषु स नो लोकोऽलोकप्रश्ने धर्मास्तिकाय एव न देशप्रदेशौ सर्वव्यापित्वात एव धर्मास्तिकायः न आकाशास्तिकायः समस्तलोके विद्यते यस्मात् देशप्रदेशौ लोके विद्येते 'अहेलोयखेत्तलोयस्स णं भंते ! एगंमि आगासं पदेसिं कि जीवा णो जीवा य ? यस्मान्नेकैकस्मिन् आकाशप्रदेशजीवस्यावगाहोऽस्ति, बहूनां पुनर्जीवानां देशस्य प्रदेशस्य वाऽवगाहो भवति इति जीवदेशा वि अजीवदेशा वि, यस्माद् धर्मास्तिकायप्रदेशः कालव । ' अबलोइए पडुच्च' आकाशप्रदेशेऽवगाढः परमाणुद्धिप्रदेशिकादयश्राकाशप्रदेशावगाढाः । अज्जीवदेसा वि अनन्तानन्तप्रदेशाच स्कन्धाः यस्मादवगाढास्तस्मात्प्रदेशा अपि । ये जीवास्ते एकेन्द्रियादयो भावनीयाः । एतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशिकानि त्रयोदशस्थितानि एवं त्रयोदशप्रदेशा एकैकस्मिन् प्रदेशे यथा अत्र, एवमाकाशदेशेऽनन्त जीवावगाहेन एकैकस्मिनाकाशदेशे अनन्तप्रदेशाः । एवं लोकेऽसंख्येया निगोदा सूक्ष्माः सर्वजीवाः संख्येयकतुल्या एकाकाशप्रदेशे जीवप्रदेशे जीवप्रदेशा जघन्यं पदं यत्र खण्डगोल:, लोकान्ते तत् जघन्यपदम् मध्ये तु प्रदेशमत्र परिहाण्या गोलेन तिष्ठता सर्वे दिक्का गोला लोके वृत्ताकारा बुद्ध्या स्थाप्यन्ते, For Private & Personal Use Only Moodieoooooooooo 1 अवचूरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy