________________
बोजकम्
मा
वा न
औभगवती ||| ३ कुर्वन्ति । देवः साधुमध्ये याति न याति वा । नारकाणां मिथोस्ति विनयो न वा। असुरादीनामपि अल्पर्षिको
देवो महर्द्धिकमध्ये याति ? । नारकाणां कीदृशः पुद्गलपरिणामः । | ४ पुद्गलोऽतीतमनन्तं कालं अनागतं वा रूक्षः स्निग्धो वा चरमोऽचरमो वा द्विधा परिणामः । ५ नारकोसिमध्ये याति न वा । एवं दण्डके नारकदशस्थानान्यनुभवन्ति । एवं देवादयः । देवो बाह्य
पुद्गलाननादाय भित्याद्युल्लङ्घने समर्थो न वा । ६ नारकाकिमाहाराः । किंपरिणामाः किंयोनयः एवं दण्डकेपि (ग्रं० ९०००) शक्रःकथं भोगान् भुङ्क्ते ।
किं स्थानं विकुर्वति । एवमपरेन्द्राणामपि । ७ चिरसंसिद्धोसिमे गोअमा इत्यादि । अनुत्तरसुरा अप्पेपि अप्पेतमर्थ जानन्ति । षड्विधं तुल्यत्वं । अनशनी
आहारं गृह्णाति लेवसप्तमार्थः । अनुत्तरशब्दार्थः, अनुत्तरसुराणां कियत्तपः । क्षेप्यं कर्म ।। रत्नप्रभाशर्कराप्रभयोः किमन्तरं । एवं सर्वासां, स्वर्गाणामपि, एष सालतरुम॒त्वा क्व यास्यति । पाटलतरुरपि । अम्बडसम्बन्धः संक्षिप्तः । अव्याबाधा देवा इति कोर्थः। पुरुषाक्षिपत्रेसुरो नाट्यं करोति । पुरुषस्य शिरश्छित्वा
पुनयोजयति । जम्भका देवा इति कोऽर्थः । तेषां क्व स्थानं । ९ साधुः स्वलेश्यां जानाति । सकर्मलेश्याः पुद्गला अवमासन्ते । नारकाणां आचाअनाचा वा पुद्गलाः ।
२२७॥
For Private & Personal Use Only
Join Education Internal
www.jainelibrary.org