________________
श्री भगवती
सूत्र
Jain Education Intern
वैकियशरीरप्रयोगबन्धः कियन्तं कालमित्युच्यते - सर्वबन्धक एव एकसमयं जघन्यतः । ' उक्कोसा दो समया' कथम् १ – औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्वबन्धको भूत्वा वैक्रियत्वे मृतः पुनर्नारिकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियशरीरस्य सर्वबन्धक एव इति कृत्वा वैक्रियशरीस्य सर्वबन्धकः समयद्वय मृत्कृष्टतः । देशबन्धका – 'जहन्नेणं एक्कं समर्थ', कथम् ? औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको द्वितीयसमये देशको भूत्वा मृतः इत्येवं जघन्यत एकसमयम्, 'उक्कोसं तेचीसं' स देवेषु नारकेषु चोत्पद्यमानः प्रथमसमये सर्वबन्धकः क्रियशरीरस्य ततः परं देशबन्धकः तेन सर्वबन्धकसमये नोनानि त्रयस्त्रिंशत्सागरोपमाि उत्कर्षतः । 'थाउक्कायेत्यादि वायुरौदारिकशरीरी भवन् वैक्रियं गतः, ततः प्रथमसमये सर्वबन्धकः द्वितीये समये देशबन्धको भूत्वा मृतः जघन्येन एको देववन्यतमयः । ' उक्कोसं अंतोमुहुत्तं' कथम् ? वैक्रियशरीरेण स एव यदा अन्तर्मुहर्त्तमात्रमास्ते वैक्रियशरीरी, परतोऽन्तमुहूर्त्तस्य नैव वैक्रियशरीरेणास्ते, पुनरौदारिकमेव प्रतिपद्यते इति ।
'स्वणष्पभे'त्यादि रत्नप्रभानारकः सर्वबन्धकः समयः, देशबन्धो दशवर्षसहस्राणि त्रिसमयोनानि, कथम् ? विग्रहगत्या उत्पत्त्या उत्पन्नः द्विसमयमनाहारकः तृतीये सर्वबन्धकः आयुःशेषं देशबन्धको वैक्रियस्य तदेवायुराद्यैस्त्रिभिः समयैरुनं । ‘उक्कोसेणं सागरोवमं समयऊणं' त्ति कथम् ? अविग्रहगत्या प्रथमसमये सर्वबन्धकः तेन सर्वबन्धकसमयेनोनानि । कथं ? विग्रहगत्यां ३३ सागरोपमाणि एवमनेन प्रयोगेण । जघन्यस्थितौ त्रिसमयोऽविग्रहः कार्य
For Private & Personal Use Only
अवचूरिः
॥१०३॥
www.jainelibrary.org