________________
अवचूरि
भी भगवती
|
|| इति । त्रिसमयोना क्रियते, उत्कृष्टा स्थितिरविग्रहा कार्या इति एकसमयोना । बैंक्रियसन्धान्तरमेकसमयं कथम् ?
औदारिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतः देवेषु नारकेषु वा वैक्रियशरीरेषत्पद्यमानस्य प्रथमसमये सर्वबन्धकः द्वितीये देशवन्धक एव । एवं देशबन्धकयोरन्तराले सर्वबन्धकसमयः । कदाचित्पुनरौदारिकशरीरी क्रियमापन्नः सर्वबन्धका शबन्धको भूत्वा मृतोऽनन्तकालमौदारिकशरीरिषु वनस्पत्यादिषु तिष्ठति ।
वायुसैदारिकशरीरी क्रियमापन्नः प्रथमसमये सर्वसन्धक एवं भूत्वा मृतः पुनर्वायुरेव जातः, तस्य चाऽपर्याप्तकस्य बैंक्रियशकिन विर्भवति इत्यन्तमुहूर्त्तमात्रेणासौ पर्याप्तको भवति, इति कृत्वाऽन्तमुहूर्तात्परतः प्रथमसमये चैक्रियशरीरस्य सर्वबन्धको भवति इति एवं सर्ववन्धकान्तरालेऽन्तमुहूर्तो देशबन्धकः नवरं देशबन्धको भूत्वा म्रियते, शेषं तं चेव । यदा उत्कृष्टेनान्तरं कार्य देशबन्धके सर्चबन्धके वा, तदा वायुसैदारिकशरीरी बैंक्रियतां गतः सर्वबन्धको भृत्वा मृतः, ततः परमौदारिकशरीरिषु पल्योपमस्यासंख्येयमागं तिष्ठेत् । पञ्चेन्द्रियतिर्यग्योनिका वैक्रियं गतः प्रथमसमये सर्ववन्धकस्ततः परं देशबन्धकः अंतर्मुहूर्त्तमात्रं तत औदारिकशरीरस्य सर्वबंधको भूत्वा समयं च देशबन्धको जातः, पुनः श्रद्धयमुस्पन्ना बैंक्रियं करोमोति पुनः वैक्रियस्य प्रथमसमये
॥१०॥
Jain Education International
For Private & Personel Use Only
T
www.jainelibrary.org