SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ मीभगवती| अवचूरिः सूत्र सर्वबन्धक एवेति अन्तमुहूर्तमन्तराले । “उक्कोसेणं पुवकोडिपृहुत्तं जीवस्स णं भंते ! वाउकाइयत्ते णो वाउकाइयत्ते पुणरवि वाउकाइयत्ते वैक्रियं बन्धान्तरं कियन्तं कालं ? सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं" कथम् ? वायुबै क्रियशरीरी भवन् क्षुलकभवमात्रेण मृतः, ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् क्षुल्लके क्षुल्लके स्थित्वा वैक्रियं गतः तत्र वैक्रियस्य वैक्रियस्य च सर्वबन्धकयोरन्तरमन्तमुहर्त्तम् । कथम् सप्तदश क्षुल्लकमवा एकस्मिन उच्छ्वासे भवन्तीति-'उक्कोसेणं वणस्सइकाले' कथम् ? वायुः क्रियशरीरी भवन् मृतो वनस्पत्यादिषु अनन्तं कालं स्थित्वार वैक्रियशरीरं यदा पुनर्लप्स्यते तदा भविष्यतीति, एवमेव देशबन्धः । "जीवस्स णं भंते ! रयणप्पभा पुढवीनेरइयत्ते णो रयणप्पभापुढविनेरइत्ते पुणरवि रयणप्पभापुढविनेरइत्ते कियंत अंतरं ?" इति नारको दशवर्षसहस्रस्थितिकालस्तत उद्वर्त्य पञ्चेन्द्रियेषु अन्तर्मुहत्तं स्थित्वा पुनारकेष्वेवोत्पत्तौ प्रथमसमये सर्वबन्धः, इत्येवं दशवर्षसहस्रान्तमुहर्तातिरिक्ता उक्ता । उद्वर्त्य ततो वनस्पत्यादिष्वनन्त टी०-१ पु. वैक्रियं गतस्तत्र कियस्य क्रियस्य च सर्वबन्धयोरन्तरमन्तमुहूत कथं सप्तदश क्षुल्लकभवा एकस्मिन् पुच्छ्वासनिश्वासे भवन्तीति 'उक्कोस वणस्सतिकालो' कथम् वायुः वैक्रियशरीरी भवन् मृतः वनस्पत्यादिपु अनन्तं काल स्थित्वा वै क्रियशरीरं । ॥१०५॥ Jain Education Inter For Private Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy