________________
भी भगवती
अवचूरिः
सूत्र
कालं स्थित्वा पुनर्यायात् देशबन्धात्तरं नारको देशबन्धको मृतः ततोऽन्तहर्त्तमात्रं पञ्चेन्द्रियेषु स्थित्वा पुनर्नरकेप॒त्पन्नस्य प्रथमसमये सर्वबन्धक एव, इति कृत्वा अन्तर्मुहूर्तमन्तरालम् । उत्कृष्टमन्तरालं तथैव । 'आनतकल्पीयानां सर्ववन्धान्तरं जहण्णं' इति आनतीयश्च्युतोऽष्टादशसागरोपमाणि स्थित्वा (वर्षपृथक्त्वं मनुष्येषु स्थित्वा पुनस्तत्रैव प्रथमसमये सर्वबन्धक एव इति अष्टादशसागरोपमाणि वर्षपृथक्त्वाधिकानि । उत्कृष्टोऽनन्तकालं कथम्? तस्माच्युतोऽनन्तकालं वनस्पत्यादिषु स्थित्वा पुनर्यायात् । देशबंधे देशबंधकश्च्युतः) वर्षपृथक्त्वमनुभूय मानुष्यं पुनर्गतस्य सर्वबन्धानन्तरं देशवन्ध एव । एवं चयः
'सबथोवा वेउब्धिय सव्वबंधकाः देशबन्धकाः असंख्येयगुणा पूर्वोत्पन्ना बहवः उत्पद्यमानकाः स्तोकाः, अबन्धकास्त्वनन्तगुणाः सिद्धाः पृथिव्यब्बनस्पत्यादयः सर्वे अबन्धकाः । वैक्रियशरीरस्यानन्तगुणाः । 'आहारकशरीरस्य सर्वबन्ध एकसमयम् , देशबन्धः जहण्णेणं अंतोमुहुत्त उक्कोसं वि अंतोमुहुत्त' कथम् ? अन्तमुहूर्त्तमात्रमेवाऽऽहारकशरीरी भवति, परतः औदारिकशरीरमेव गृह्णाति, इति सर्वबन्धान्तरं जहण्णं अंतोमुहुत्त', कथम् ? मनुष्य आहारकशरीरप्रतिपनो अन्तमहर्शमात्र स्थित्वा ओदारिकशरीरस्य सर्वबन्धकः तस्य पुनः संशयः समुत्पन्नः तदा पुनरपि टी-१ पु. पुनस्तत्रैव प्रथमसमये सर्वबन्धकमेवेति अष्टादशवर्षपृथकत्वानि उक्त्वा तस्मात् च्युतोऽनन्तकालं स्थित्वा
वनस्पत्यादिपु पुनर्यायात् देशबन्धके देशवन्धकाश्च्युतः ।
ololololololo
॥१०६॥
For Private
Personal Use Only
www.jainelibrary.org