SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥ १०२ ॥ Jain Education Internat Booooooo द्वयमनाहार कस्तृतीयसमये सर्वबन्धकस्ततो देवबन्धकः, एवमिदं समयत्रयमन्तराले देशवन्धकस्य अनेनोपायेन एवं विभावनीयम् । जावपंचेंदियतिरिक्खजोणियाए । 'तेसिं देसवंघांतरं जहन्नं' देशबन्धको मृतः सन्नविग्रहगत्या सर्वबन्धकः पुनर्देशबन्धक एवेति । उत्कृष्टेन पुनरौदारिकशरीरवत्, वैक्रियतां योऽसावन्तमुहूर्त्त इति । एवं मनुष्याणामपि । 'जीवस्स णं भंते ! एगिंदियत्ते णो एगिंदियते पुणरवि एगिंदियचे बंधंतर कालओ' एकेन्द्रियो विग्रहगत्या समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः, एवं कृत्वा सर्ववन्धकः भवान्तराले क्षुल्लकभवद्वयं आद्यैस्त्रिभिः समयैरुनम् । उत्कृष्टा स्थितिराज्ञया ग्राझा । देशबन्धान्तरं देशबन्धको मृतः एकेन्द्रियो द्वीन्द्रियभवे स क्षुल्लकभवमनुभूयाऽविग्रहगत्या प्रथमसमये सर्वबन्धको भूत्वा द्वितीये देशवन्धकः । एवं देशबन्धान्तराले क्षुल्लकभवः स सर्वबन्धसमयातिरिक्तः । उत्कृष्टा स्थितिराज्ञया ग्राह्या, सर्वस्तोका औदारिकशरीरस्य सर्वबन्धकाः यदुक्तमुत्पद्यमानकाः । अन्धकाः सिद्धास्ते विशेषातिरिक्ताः । देशबन्धकाः असंख्यातगुणाः यस्मात्पूर्वोत्पन्ना बहुतरा: उत्पद्यमानकेभ्यः । टी० - १ पु० 'प्रतिपन्नः' तत्रान्तर्मुहूर्त्त स्थित्वा पुनर्विनिमुच्य तत्प्रथमसमये औदारिकशरीरस्य सर्वबन्धकः ततो देशबन्ध एवेति एवं देशबन्धकस्यावन्तरं वैकियतायां इत्यधिकः । For Private & Personal Use Only वरिः www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy