________________
श्रीभगवती सूत्र
Jain Education Internal
अविग्रहेणैव प्रथमसमये सर्वबन्धकः द्वितीयसमये देशवन्धकः सर्वबन्धकसमयान्तराले एकः तेनोक्तं जघन्यत एकम्. 'एको तेत्तीसं सातिसमयाहियाई' देशयन्धको मृतः उत्पन्नः सर्वार्थसिद्धं प्रत्यागतः विग्रहगत्या समयेना१हारकः तृतीये सर्वबन्धकः ततो देशवन्धकः एवमन्तरालं देशवन्धकस्य उत्कृष्टं त्रयस्त्रित्सागरोपमाणि त्रिसमयाधिकानि । 'एगेंदिय' इत्यादि - जघन्यत एकेन्द्रियौदारिक सर्वबन्धान्तरं क्षुल्लक[भव] त्रिसमयोनं २ विग्रहगत्या आगत्या आगतः समयद्वयमनाहारकः ततः क्षुल्लकं भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहगत्या यदा तदा पुनः सर्वबन्धक एवेति, 'उक्कोसेणं बावीसवाससमयाहियाई' कथम् १ - अविग्रहेणागतः प्रथमसमये सर्वबन्धकः, ततो ३ द्वाविंशतिवर्षसहस्रषु समयोनेषु प्रक्षिप्तः पूरणार्थे शेष एकः सर्वबन्धान्तराले, समयस्थितिश्व २२००० वर्षाणि । देशबन्धान्तरं जहणं एगं, स कथम् १ देशवन्धको मृतः अविग्रहेण पुनः सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एवेति एकसमयः 'उक्कोसं अंतमुतं कथम् ? - वायुरौदारिकशरीरी वैक्रियं गतस्तत्रान्तमु हूत्तं वैक्रियत्वे स्थिता पुनरौदारिकशरीरस्य सर्वत्रन्धको भूत्वा देशवन्धक एवेति, देशवन्धकस्य अन्तर्मुहूर्तमन्तराले पृथिवीकायिकानां सर्वान्तरं तथैव देशन्धान्तरं 'जहन एक्कं समयं उक्कोसं तिन्नि समया' देशवन्धको मृतः विग्रहगत्या समय
टी- १ पु० समयद्वयेना । २० न । ३ पु० द्वाविंशतिवर्षसहस्राणि त्रिसमयोनानि पुनर्विपहगत्या त्रिसमयया अन्येषु औदारिकेषु उत्पन्नः तत्र समयद्वयमनाहारको मूत्वा तृ[तीय] समये सर्वबन्धकः तयोर्द्वयोरेकः ।
For Private & Personal Use Only
अवचूरिः
॥१०१॥
www.jainelibrary.org