SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अधचूति सर्वबन्ध एव, तेन सर्वबन्धसमयेन, या यस्य स्थितिः, सा ऊना करणीया, जघन्य स्थितिः पुनः त्रिमिविग्रहसमयरूना कार्या, पञ्चेन्द्रियस्तिर्यग्योनिसवः, औदारिकशरीरी भवन् , यदा बैंक्रियप्रतिपन्नः पुनर्यदौदारिक संक्रामति, तदा सर्वबन्धकः प्रथमसमये, द्वितीये देशबन्धको भूत्वा म्रियते यदा, तदा जघन्यत एक समयं देशवन्धकः, उत्क[पंतः] तिन्नि पलियं इयत्येव येषां स्थितिरिति कृत्वा, यदा न वैक्रियं प्रतिपद्यते, पनवा लब्धिरस्ति? | तदा सर्वबन्धसमयोना इयं देशबन्धः, एवमेव मनुष्याः । अन्तरमिदानी चिन्त्यते-औदारिकशरीरिणां सर्वबन्धान्तरं जघन्यतः क्षुचकत्रिसमयान कथंत्रिसमयोनम् ? विग्रहेणागतस्तत्र द्वौ समयावनाहारकः तृतीयसमये सर्वबन्धकः, क्षुल्लकभवं स्थित्वा मृतः, प्रथमसमये सर्वबन्धकः, एवं सर्वबन्धकस्य सर्वबन्धकस्य चान्तर क्षुल्लकभव स्त्रिविधः[विग्रहसमयोनः, 'उक्कोसतेत्तीसं पुब्बकोडिसमयाहियाई कथम् ?-अविग्रहेणागतः प्रथमसमये चैव सर्वबन्धकः, पूर्वकोटिं स्थित्वा त्रयस्त्रिंशत्पागरोपमा स्थिति रकः सर्वार्थसिद्धको वा भूत्वा त्रिसमयेन विग्रहेण द्वौ समयावनाहारकस्तृतीयसमये सर्वबन्धकः, औदारिक शरीरस्य यौ तो | द्वावनाहारकसमयौ तयोरेकसमयः पूर्व कोटी सर्वबन्धसमयस्थाने क्षिप्तः शेषान्तराले सर्वबन्धयोरेकसमयोऽतिरिक्तस्तेनाभिधीयते 'तेत्तीसा सा पृव्यकोडिसमयाहियातिं । 'देशबंधतो जहन्नेणं एगं समयं' कथम् ?-देशबन्धको मृतः १-पु० नवा लब्धिः प्रतिपद्यते । FolololoIOLOURIOSOORIC १००॥ in Education Inteme For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy