________________
श्री भगवती सूत्र
Jain Education Intern
समय उणाई' स हि प्रथमसमये सर्वबन्धकः, शेषकाले देशवन्धक एव तेन सर्वबन्धकसमयेन न्यूनानि द्वाविंशतिवर्षसहस्राणि २२००० | पुढवीकाइया देसजहनेणं तिसमयहीणं सर्वसचैः क्षुल्लकभवग्रहणं निरूप्यते गाथाभि:दोन्नि साईं नियमा, छप्पन्नाति पमाणतो होंति । आवलियपमाणेणं, खुट्टाभवग्गहणं नेयं ॥१॥ पणसहिस्सा तिं, पंचेत्र सया हवंति छत्तीसा । खुड्डागभवग्गहणे, हति अंतो मुद्दतेण ||२|| सतरस भवग्गहणा, खुडगा होति आणुपाणंमि । तेरस चैव सयाई, पंचाणउयाई अंसाणं | ३ ||
स च पृथिवीकायिकस्त्रिसमयेन विग्रहेणागतस्तृतीयसमये सर्वबन्धकः, शेषेषु देशबन्धको भूत्वाऽऽक्षुल्लकभवग्रहणं मृतः सन् पुनरपि [व] ]ग्रहेणागतो यदा तदा सर्वबन्ध एव भवतीति, एवं कृत्वा ये ते विग्रहसमयात्रः, तैस्त्रिभिरूनं क्षुल्लकमित्युच्यते । उबकोसेणं २२००० इत्येतेषां स्थितिः, प्रथमसमये सर्वबन्धस्तेनोनानि इति कृत्वोच्यते एवमष्ट नश्यति, तेजसा स्वस्थित्या विभावनीयम्, वायोर्देशबन्धः जहनेणं एक समय, वायुरौदारिकशरीरी भवन् क्रियतां प्रतिपन्नः पुनरोदा रिकप्रतिपत्तौ प्रथमसमये सर्वबन्धस्तेनोनानीति कृत्वोच्यते, द्वितीये देशबन्धको भूत्वा म्रियते यदा तदा देशबन्धो जघन्यत एकसमयम् उत्कृष्टतः स्वस्थितिः सर्वबन्धमयोना एवं विकलेन्द्रियाणामपि स्वस्थित्या भावनीयम् जघन्य स्थितिस्त्रिविग्रहसमया कार्या, उत्कृष्टस्थितिरविग्रहा कार्या, तेन प्रथमसमये टी०-१ पु० तिसमयणं सव्वैः । २- पुत्र जघन्यतो जीवनीयं तच्च क्षुल्लकभवप्रहणं । टी० - ३ पु० नशाति ।
For Private & Personal Use Only
अवचूरिः
॥९९॥
www.jainelibrary.org