SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मी मगवती सूत्र सयोगिनां सोगिभावः स्यात्-केवलिनः सिद्धभावं प्रतीत्य चरमः, अन्य सत्तानामचरमः यावद काययोगी।। | सवेदकस्य सवेदकभावः स्यात्-क्षीणमोहस्य सवेदकमावश्चरमः शेषाणामचरमः केवलिनः सिद्धस्य वा यथा । शरीराशरीरभावेन स्यात् केवलो शरीरमावेन च मः, शेषसचा: अचरमाः, अ हार कशरीरमावेन । जीवः पर्याप्तिकभावेन स्यात-सिद्धं प्रतीत्य पर्याप्तिकभावेन चरमः अन्यान् प्रतीत्याऽचरमः । सेयं भंते । ॥ इति अष्टादशशतके प्रथमोद्देशः ।। *अयाष्टादशशतके तृतीयोद्देशः'सव्यं मारं मरमाणस्प' अपश्चिममरणमिति यावत् । 'चरम मारं मरमाणस्स' चरमस्य मरणं न | पुनर्मरिष्यति इति । ॥ इति अष्टादशशतके तृतीयोद्देशः ॥ अथाष्टादशशतके चतुर्थोद्देशः - प्राणातिपातो जीवपरिमोगः कथम् ?-जीवः यदा शरीराद्वियोगपति तदाऽस्य वियोगपरिभोगो भवति, टी. द्वितीय पञ्चम-षष्ठ-सप्तमाष्टमनवमेषु न किमपि । ooooogoorofotdeodole dolgolotol ॥१५९॥ Jan Education Intema For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy