________________
मी मगवती
सूत्र
सयोगिनां सोगिभावः स्यात्-केवलिनः सिद्धभावं प्रतीत्य चरमः, अन्य सत्तानामचरमः यावद काययोगी।। | सवेदकस्य सवेदकभावः स्यात्-क्षीणमोहस्य सवेदकमावश्चरमः शेषाणामचरमः केवलिनः सिद्धस्य वा यथा । शरीराशरीरभावेन स्यात् केवलो शरीरमावेन च मः, शेषसचा: अचरमाः, अ हार कशरीरमावेन । जीवः पर्याप्तिकभावेन स्यात-सिद्धं प्रतीत्य पर्याप्तिकभावेन चरमः अन्यान् प्रतीत्याऽचरमः । सेयं भंते ।
॥ इति अष्टादशशतके प्रथमोद्देशः ।।
*अयाष्टादशशतके तृतीयोद्देशः'सव्यं मारं मरमाणस्प' अपश्चिममरणमिति यावत् । 'चरम मारं मरमाणस्स' चरमस्य मरणं न | पुनर्मरिष्यति इति । ॥ इति अष्टादशशतके तृतीयोद्देशः ॥
अथाष्टादशशतके चतुर्थोद्देशः - प्राणातिपातो जीवपरिमोगः कथम् ?-जीवः यदा शरीराद्वियोगपति तदाऽस्य वियोगपरिभोगो भवति, टी. द्वितीय पञ्चम-षष्ठ-सप्तमाष्टमनवमेषु न किमपि ।
ooooogoorofotdeodole dolgolotol
॥१५९॥
Jan Education Intema
For Private Personel Use Only
www.jainelibrary.org