SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अवचूरिः भीभगवती सम्यमिथ्यादृष्टि जीवस्तेन भावेन चरमः नासौ मावावस्थितो भवति, जीवस्य नारकादि: पुनर्यः सम्यमिथ्यात्वं वन यास्यति स चरमः पुनरपि यास्यति सोऽदरमः । संयतो जीवः संयतभावेन स्यात् चरमः, कथम् ? तेन यदा तदा सिद्धिं यातव्यमिति, तच्चरमस्वमस्य मनुष्ये स्यात् कश्चिन्मनुष्य: चरमः यस्तेनव भवेन सिद्धिं यास्यति, प्रतिपतितो यः पुनर्विमुच्य यास्यति सोऽचरमः योऽन्यदा भवे यास्यति । असंयतः असंयतभावेन स्यात्-यो ह्यभव्यः असंयतः सोऽचरमा, भव्यः चरमः ।। जीयस्य संयताऽसंयतभापश्चरम:-कथम् -संपतासंयतेनाऽवश्यं यदा तदा संयतेन मामिति चरमः तिर्य-मनुष्यो वा संयतासंयतः यदा संयतत्वं यास्पति तदा चरमः, यदा नैव सयतत्वमाप्नोति इत्यचरमः, णो संयत णो | असंपत'-सिद्धः अनेन मावेनाऽचरमः । सकषायी-यावलोभकषायो भव्यः सकपायित्वेन चरमः अचरमो भगा। अकषायी-जीवः अकषायिभावेनाऽचरमः न तस्य वषायितां पुनर्भविष्यतीति सिद्धस्येव । 'अण्णाणी'-मावेन स्यात्-अभव्यान् प्रतीच मृतभावोऽचरमः मन्यान् प्रतीत्य चरमः । सम्यक्त्वं प्रतिपद्यानस्य ज्ञानी ज्ञानिभावेन स्थात् -कवलज्ञानी चरमः शेषज्ञानिनो ये मिथ्यात्वं न गच्छन्ति ते अचरमाः, आमिनिवाधिकहानी यः पुनरपि लभते अचरमः स, न लभ्यते यः स चरम: द्रष्टव्यः । कंवलज्ञानी केवलज्ञान ॥१५८॥ भावेनाचरमः न पुनः केवलभावो विनाशं यास्यतीति । For Private & Personal use only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy