________________
मीभगवती
अवचूरि
नारका नारकभावेन चरमाश्चाचरमाश्च, केचिच्चरमाः केचिच्चाचरमा इत्यभिधीयन्ते । चरमाश्याचरमाश्च यावद्वैमानिकाः ।
जीवाः आहारकभावेन स्यात्-सिद्धान् प्रतीत्य चरमाः शेषान् प्रतीत्याऽचरमाः । जीवाः अनाहारकाः अनाहारकभावेन स्यात्-सिद्धाः अनाहारकमावेनाऽचरमा: नहि सिद्धाः पुनराहारिष्यन्तीति, शेषाः चरमा: विग्रहगतो अनाहारकाः पुनश्च ग्रहीष्यन्तीति आहार चरमाः । मन्या मव्यज्ञानचरमाः भन्यानां सिद्धत्वं, चरममावः, अमव्या: अचरमा: नहि अभव्याः भव्या भवन्तीति अचरमाः ।
जो भव णो अभवसिद्धी' सिद्धास्ते सिद्धाभावेनाऽचरमाः । संज्ञिनां भव्यानां संज्ञिभावश्चरमः, अभव्या| नामचरमस्तस्मात् स्यात् ।
असंज्ञिनां भव्यानां असंज्ञिभावश्चरमः, अभव्यानामचरमः, णो सण्णी णो असण्णो' सिद्धास्ते अनेन भावेनाचरमा: । 'सलेस्सा'-सलेश्याभावेन स्यात्-ये मव्यास्ते निवृत्तिकाले चरमाः, अमच्याः पुनरचरमा इति ।
अलेश्या:-सिद्धास्ते अलेश्याभावेनाऽचरमाः, नहि सलेश्यतां पुनर्यास्यन्तीति । सम्यग्दृष्टयः-केवलिनः तेन सम्यग्दृष्टिभावेनाऽचरमाः, शेषाः सम्यग्दर्शनवन्तो यदा सम्यग्दृष्टित्वं गतास्तदा चरमाः तस्मात् स्यात । | मिथ्यादृष्टिभावेनाऽव्योऽचरमः भव्यश्वरमा ।
॥१५७||
Jain Education Intemente
For Private & Personel Use Only
www.jainelibrary.org