SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अव वृरिः श्री भगवती | || क्रियते गतिस्थित्यवगाहप्रदेशानुभागेषु सर्वत्र प्राधान्यविवक्षा कार्या । ॥ इति षष्ठशतके अष्टमोद्देशकः ॥ ॥ अथ षष्ठशते नवमोद्देशकः ॥ कि इहगये पोग्गले परियाइत्ता विउवत्ति' 'इहगत'-इति यत्र स्थितो भगवान् गौतमस्वामी पृच्छति, 'तत्र गत' इति यत्रैव व्यवस्थितो देवस्तत्रैव देवसमीप इत्यर्थः, 'अण्णस्थ' इति यत्रस्थितस्तत्र न गृहणाति, तेन यत्रस्थो गौतमः पृच्छति अन्यत्रस्थितो न क्वापि गृह्णाति । 'अविसुद्धलेसेण भंते । देवे असमोहएणं अप्पाणेण। इत्यादि, अविशुद्धलेश्यो विभंगज्ञानी असमोहता-अनुपयुक्तः । 'अविसुद्धलेसे असमोहतेण अप्पाणेणं अविसुद्धलेसं देवं | देविं अश्णयरं ( अणगारं ) जाणंति पासंति णो इण? सम?' ॥ इति पको विकल्पः ॥ 'अविसुद्धलेसे असमोहते विसुद्धलेसं ! णो इण8 सम?' ॥ इति द्वितीयो विकल्पः ॥ 'अविसुद्धलेसे समोहते विसुद्धलेस्सं देवं देविं अण्णयरं वा णो इणट्ठ सम8' ॥ इति तृतीयः विकल्पः ॥ 'अविसुद्वलेसे समोहते , " "" , | ., टी० १ पु० 'अविसुद्धलेसं देवं देवीअन्नयरं जाणति पासति नो निण? समत्थे' एको विकल्पः 'अतिसुद्धलेसे असमोहतेणं अप्पा जेरण' णो तिणढे समत्थे द्वितीयविकल्पः । ॥७७। Join Education Internation For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy