SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अवचूरिः ॥ अथ षष्ठशतके पंचमषष्ठोद्देशकौ ॥ 'किमियं भंते ! तमुक्काए ति पवुच्चति' इत्यादि पृथिवीप्रकाशनसमर्थाऽपि काचिद्भवति, तेन शुभः पृथिवीकायः येन देशं प्रकाशयति कश्चिन्न देशं नत्वेवमापः । 'अहेमलगमूलसंठुिए अत्वि णं भंते ! तमुक्काये चंदाभातिवेत्यादि' का दूसणिया पुण सा' क आत्मा निगद्यते आत्मानं दूषयति, 'तमुकायत्तेण परिणमतीति' 'कति णं णते । कण्णराइतो पण्णत्ताउ'इत्यादि 'हिट्ठ' बंभलोए कप्पे हवि समं किला' 'केवइयं पाडणेज्जा' प्राप्नुयात् 'लोगते वा एगपएसियं सेढिं मोत्तण' नर्यकप्रदेशश्रेण्या जीवस्यावगाहो भवति ।। ॥ इति षष्ठशतके पंचमषष्ठोद्देशको समाप्तौ ॥ ॥ अथ षष्ठशतके सप्तमोद्देशकः ॥ आलिसंदकः चवलकप्रकारः पसिमंथगा-वृत्तचनकाः, अणुवृत्तमागलकः । ॥ इति षष्ठशनके सप्तमोद्देशकः॥ ॥ अथ पष्ठशत के अष्टमोद्देशकः ॥ चउविहे ? आडयबंधे पण्णत्ते-जाति-णाम-णिहत्ताडये इत्यादि एकेन्द्रियादिजातेः प्राधान्यादिविवक्षया उपादानं टो०-१ पु० छविहे। ॥७६॥ Jain Education Internation For Private & Personal Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy