________________
भी भगवती
अवचूरिः
कोडीउकोसपयंमि, वायरजियप्पएसपक्खेवो । मोहणमेत्तियं चिय, कायव्वं खंडगोलाणं ॥३५॥ एएसिं जहासंभव-मत्थोवणयं करेज रासीणं । सम्भावो य जाणिज्ज, ते अणंता असंखा वा ॥३६॥
( इति निगोद पत्रिंशिका समाप्ता ) ॥ एकादशशतके दशमोद्देशकः समाप्तः ॥
॥ परिसमाप्तं चैकादशशतकम् ॥
अथ द्वादशशतम् --
अथ द्वादशशते 'तृतीयोद्देशकः'सुदक्खु जागरियं जागरिंति' इति शोभनं दर्शनं यस्याऽसौ सुदक्खू धर्म जागति, अथवा सुदक्खुग्रहणं जागरणं विशेषणं सुदृष्टां जागर्या जागत्ति ।
॥ इति द्वादशशतके प्रथमोद्देशकः ॥ + टी• प्रथम द्वितीयोदेशी वृत्तौ न स्तः ।
॥१२४॥
Jain Education Internationa
For Private & Personel Use Only
|www.jainelibrary.org