SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवचूरिः कोडीउकोसपयंमि, वायरजियप्पएसपक्खेवो । मोहणमेत्तियं चिय, कायव्वं खंडगोलाणं ॥३५॥ एएसिं जहासंभव-मत्थोवणयं करेज रासीणं । सम्भावो य जाणिज्ज, ते अणंता असंखा वा ॥३६॥ ( इति निगोद पत्रिंशिका समाप्ता ) ॥ एकादशशतके दशमोद्देशकः समाप्तः ॥ ॥ परिसमाप्तं चैकादशशतकम् ॥ अथ द्वादशशतम् -- अथ द्वादशशते 'तृतीयोद्देशकः'सुदक्खु जागरियं जागरिंति' इति शोभनं दर्शनं यस्याऽसौ सुदक्खू धर्म जागति, अथवा सुदक्खुग्रहणं जागरणं विशेषणं सुदृष्टां जागर्या जागत्ति । ॥ इति द्वादशशतके प्रथमोद्देशकः ॥ + टी• प्रथम द्वितीयोदेशी वृत्तौ न स्तः । ॥१२४॥ Jain Education Internationa For Private & Personel Use Only |www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy