SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥ १८२ ॥ Jain Education International असंख्येयत्वात् प्रदेशानां पूर्व भावनया । शरीरप्रदेशान् प्रतोत्य येष्ववगाढमौदारिकं ते प्रदेशाः, विधानादेशतो जीवास्तु प्रदेशार्थतया कडजुम्मा यस्मादनन्ता जीवाः सर्वे चासंख्येयप्रदेशिकाः एवमनन्तान्यसंख्येयानि एतेषां चतुष्केणापहारेण निच्छेदता च नास्तीति कडजुम्मा, शरीरप्रदेशान् पुनः प्रतीत्य प्रष्टव्यम् -- 'जीवः कि कडजुम्मे प्रदेशेष्ववगाढः ?' प्रश्नः - सर्वे स्यात् शरीरनियमात् । जीवः पुनः कृतयुग्मेषु जीवानां लोकेऽवगाहः लोकश्च जुम्मे । नारकाः ओघादेशतः सर्वनारकाणामवगाहमेको कृत्य चतुष्केणाऽवहारेण कवाचित्कडजुम्मावगाहः कदाचिदन्याः, विधानादेशतः यदुक्तम् — एकंकः कश्चित् कडयुग्मेषु कश्चित् तेजोयोगेषु कश्चित् द्वापरेषु कश्चित् कलिषु स्थितिषु, कडयुग्मा सामान्याऽविशेषेण या जोवभावे व्यवस्थितिः । नारकादीनां कदाचित्कश्चिवयुग्मसमस्थिति: परिमितत्वात् कालस्याऽवहारोऽस्ति अग्रसम्भवश्च । सिद्धभावेन कडयुग्मसमयस्थितिकः अपयंसितत्वात् सिद्धस्य | जीवा ओघादेशतो विधानादेशतो वा कडयुग्मसमयस्थितिकाः, जीवभावो हि सर्वजीवानामपर्यवसिततस्मात् कयुग्मस्थितिः, नारकाः मोघादेशतः कडयुग्मसमयस्थितिकाः भवेत् कदाचित् ये प्रश्नसमये नारकास्तेषां सर्वेषां स्थितिः एकत्र संपीड्य चतुष्केणाऽपहारेण कदाचित्कडयुग्मा कदाचिदन्या हि अवस्थिताः, विधानादेशत: पुनर्यदुक्तं पृथक् पृथक् कथम् ? नारकाः केचित् कडयुग्मस्थितिकाः केचिदन्य समयस्थितिकाः । For Private & Personal Use Only अवचूरि www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy