________________
श्री भगवती
सूत्र
Jain Education Inter
आह समेत तंमि, खेतकाला कि पुण निमित्तं । भणियं खमणंतगुणं, कालो य सिमणंतभागंमि ? ॥ २८ ॥ भण्णइ नभसेढोए, अणाइयाए अपज्जवसियाए । निष्फज्जइ खमि घणो, न उ कालो तेण सो योबो ॥ २९ ॥ एत्तो य अनंतगुणा, पज्जाया जेह नहपएसम्मि । एक्केकमि अनंता, अगुरुलहू पज्जवा भणिया ॥ ३० ॥ लक्खणमणासरंता, जं बध्वए देसोभयट्ठाणं ।
॥ इति पञ्चविंशतितमशतके तृतीयोद्देशः समाप्तः ॥
卐
अथ पञ्चविंशतितमशतके चतुर्थोद्देशः -
जीवपुद्गल कालानामनन्तत्वात् कडजुमत्तं । 'धम्मत्किाए णं कि ओगाढे' ? इत्यादि -
नारकाः
असंख्येयेषु प्रदेशेष्ववगाढः लोकप्रमाणत्वात्तस्य लोकस्य चाऽसंख्येयत्वे कडजुम्मे पवेसु न सेसेसु । एवं सर्वास्तिकायाः यस्मात् सर्वेषां लोकेऽवगाहः । द्रव्यार्थतया जोब एक एव तस्मात् कलिः न शेषाः । जीवाः पुनः ओघादेशेन कडजुम्मा अनन्तत्वाज्जीवानाम्, विधानावेशाद् पृथग्देशाविति यस्मात् कलिः । ओघादेशात् सर्व एव परिगण्यमानाश्चतुष्केणापहारेण कडजुम्मा कस्यचिदवस्थायां तेजोयोगाः कस्यचिद् द्वापरा: etrifers foः, विषानादेशात् पृथग्ग्रहणं एकग्रहणं सिते यावत् तस्मात्कलिः | प्रदेशार्थतया जीवाः कटजुम्मे
For Private & Personal Use Only
अवचूरि :
।। १८१ ।।
www.jainelibrary.org