SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र Jain Education Inter आह समेत तंमि, खेतकाला कि पुण निमित्तं । भणियं खमणंतगुणं, कालो य सिमणंतभागंमि ? ॥ २८ ॥ भण्णइ नभसेढोए, अणाइयाए अपज्जवसियाए । निष्फज्जइ खमि घणो, न उ कालो तेण सो योबो ॥ २९ ॥ एत्तो य अनंतगुणा, पज्जाया जेह नहपएसम्मि । एक्केकमि अनंता, अगुरुलहू पज्जवा भणिया ॥ ३० ॥ लक्खणमणासरंता, जं बध्वए देसोभयट्ठाणं । ॥ इति पञ्चविंशतितमशतके तृतीयोद्देशः समाप्तः ॥ 卐 अथ पञ्चविंशतितमशतके चतुर्थोद्देशः - जीवपुद्गल कालानामनन्तत्वात् कडजुमत्तं । 'धम्मत्किाए णं कि ओगाढे' ? इत्यादि - नारकाः असंख्येयेषु प्रदेशेष्ववगाढः लोकप्रमाणत्वात्तस्य लोकस्य चाऽसंख्येयत्वे कडजुम्मे पवेसु न सेसेसु । एवं सर्वास्तिकायाः यस्मात् सर्वेषां लोकेऽवगाहः । द्रव्यार्थतया जोब एक एव तस्मात् कलिः न शेषाः । जीवाः पुनः ओघादेशेन कडजुम्मा अनन्तत्वाज्जीवानाम्, विधानावेशाद् पृथग्देशाविति यस्मात् कलिः । ओघादेशात् सर्व एव परिगण्यमानाश्चतुष्केणापहारेण कडजुम्मा कस्यचिदवस्थायां तेजोयोगाः कस्यचिद् द्वापरा: etrifers foः, विषानादेशात् पृथग्ग्रहणं एकग्रहणं सिते यावत् तस्मात्कलिः | प्रदेशार्थतया जीवाः कटजुम्मे For Private & Personal Use Only अवचूरि : ।। १८१ ।। www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy