SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्री भगवती | अवधि जीवाः कृष्णवर्णपर्यायः जीवप्रदेशान् प्रतीत्य ओघादेशतः सर्वजीवानां कृष्णपर्याया एते एकत्र संपिण्डय | कदाचित्ते चतुरग्रा भवेद् कदाचिद् द्वित्रिएकाग्रा वा, विधानादेशतः कश्चित् कडयुग्मः कृष्णवर्णपर्यायो भवति कदाचिदन्यः, संख्यकत्रप्रश्ने यथा विधानादेशोऽभिहितः पृथवत्वे तथैव एवं गन्धरसस्पर्शा नेवाः । सेया निया' इति सचला निश्चला इति यावत्, अविग्ग हगतिसमावण्णगा देशे या इलिका दृष्टान्तात् विग्रहस्था तिन्दुक दृष्टान्तात् । परमाणुपोग्गला ओघादेशतः सर्वाने कत्र परमाणून कृत्वा चतुष्केणापहारेण चतुरग्राविर्भवेत्. विधानादेशतो यदुक्तम्-एकैकादेशतः एकत्वा-कलिः द्विप्रदेशिका स्थात् कडयुग्मा स्यात् द्वापरः, न शेषाः कथम् ? द्विप्रदेशिको द्विगुणकडयुग्मः त्रिगुणों द्वापरः समेन गुणकारेण कउयुग्मः संभवति, विषमेण यावरः एवं यावान् भवेत् तादान च तु अयं संभवः, विधानादेशतोऽप्येतदेव त्रिप्रदेशिकाः, यावन्तः संघातं गच्छन्ति तावन्तश्चतुर्णामपि संभवः, यद्यप्यनन्तानां संघातो यथा त्रिप्रदेशिका द्वये बादरा: त्रिषु कलि: चतुर्दा कडयुग्मः पंचसु तेजोगो एवं कृत्वा सर्वसंभवः, एककादेशेन तेजोगाः चतुःप्रदेशिका अनन्ता अपि संहताः कडयुग्माः एवं नेयम् । "परमाणपोग्गले णं भंते ? कि कड जुम्मेसु ओगाढे ? एकत्वात्कलो द्विप्रशिकः प्रदेशद्वये एकस्मिन् ॥१८३॥ Jan Education Intel For Private Personal use only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy