________________
मोमगवती
सूत्र
भवशि
Peltolato Colololololololololololololololololololo
तच्चलितमित्युच्यते । उदितं तु विपाकाभिमुबीभूतम् । नत्वे चलत् कर्म उदयावलिकाकाले चलति चलितस्य च कालस्य असङ्ख्येयसमयत्वादादिमध्यान्तकृत्तत्वम् । कर्मपुद्गलानामपि अनन्ताः स्कन्धा अनन्तप्रदेशाः क्रमेण प्रतिसमयेन चलन्ति । तत्र योऽसावाद्यश्चलनसमयस्तस्मिस्तत् चलदेव चलितं कथं पुनस्तद्वर्तमानं भवति । तत्र दृष्टान्तः-यथा पटः उत्पद्यमाने काले प्रथमतन्तुप्रवेशे उत्पद्यमान एवोत्पन्नो भवति । उत्सद्यमानत्वं तु यतस्तस्मात्कालात्प्रभृति तस्यायं व्यपदेशो दृष्टः उत्पद्यते पट इति । तत्रोत्पत्तिः-उत्पत्तिक्रियादिकाल एव प्रथमतन्तुप्रवेशेन तदुत्पनं यदि हि तदा नोत्पन्न स्यात् ततस्तस्याः क्रियायाः वैयथ्यं स्यात् , निष्फलत्वात् । उत्पद्योत्पादनार्था हि यतः क्रिया भवति यथा च तस्मिन् क्षणे तनोत्पन्न तथोत्तरेष्वपि क्षणेषु नैव तस्योत्पत्तिः स्यात् । को हि तासामुत्तरासां क्रियाणामात्मनि रूपविशेष:, येन प्रथमया नोत्पन्नं ताभिरुत्पद्यते, अतः सर्वदैषामनुत्पत्तिप्रसङ्गः दृष्टा चोत्पतिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात् , अतः प्रथमविहरण एवाङ्गुन्यादेः किश्चिदुत्पन्न न तदुत्त्रक्रिययोत्पाद्यते यद्युत्तायेत ततस्तदेकदेशोत्पादन एवं क्रियाणां कालानां च क्षयः स्यात् । यदि तु तदंशात्पादननिरपेक्षाऽन्या क्रिया भवति । तत उत्तरांशाऽनुक्रमणं युज्यते । अनेन न्यायेन यदि पट उत्पद्यमान एवोत्पन्नः तथा तेनैव न्यायेन असङ्ख्यातसमयपरिमाणत्वादुदयावलिकायाः आदिसमयात्प्रभृति चलनादेव तत् कर्म चलितम् , कथं यतो यदि हि तत्कर्म चलनामुभिखीभूतमुदयावलिकाया आदिसमय एव न चलितं स्यात् , ततस्तस्यायस्य चलनसमयस्य वैयथ्यं स्यात तत्राचलितत्वात । यथा च तस्मिन् समयेन चलितं
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org