SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्री भगवती सूत्र ॥२१६॥ Jain Education Internati ५ वा विविधा योनिः । ६ यो नारकत्वेन उत्पद्यते । स तदायुः क बध्नाति । वव वेदयते । इह भवे नारकीभवे वा । क्य महावदनः । एवं दण्डके । जीवा आभोग निर्वर्तितायुषः मनाभोग निर्वाततायुषो वा । एवं दण्डके । कर्कशवेदनीयानि कर्माणि कथं क्रियन्ते सातबेदनीयानि च कथं । अवसर्पिण्यां षष्ठारकः कीदृग् दुःखकृत् । तत्र नराः कीदृशाः क्व वसिष्यन्ति । तेषां किमायुः । कि देहमानं । किमाहारः । तियंचोपि तथाविधाः । ७ संवृत्तसाधोरायुक्तस्य ईर्यापथिकी क्रिया साम्परायिकी वा कामाः भोगाश्च रूपिणः सचित्ता अचित्ता ar | कतिविधाश्च जीवाः कामिनो भोगिनो वा । एवं दण्डके तेषामल्पबहुत्वं । स्वः प्राप्तो देवः किं क्षीणभोगी अधोवधिकः परमावधिकश्च केवलीव तद्भवसिद्धः । पृथ्वोकायिकादयोऽकामनिकरणं वेबनं वेदयन्ते समर्था अपि एवं विधिवेदना | प्रकामनिकरणवेदना च तेषां कथम् । ८ हस्तिनः कुम्योरच समो जीवः नारकिणां निर्जीणं कर्म शुभं एवं दण्डके १० संज्ञावण्डके १० संज्ञादण्ड के नरके १० वेदना हस्तिकुम्थ्वोः समा क्रिया । ९ असंवृतो बाह्यपुद्गलादाने विकुर्वति । महाशिलाकण्टकरणमुशल सङ्ग्रामो ग्रं० ४००० कोणिक पेंटकराजवरण सम्बन्धाः | For Private & Personal Use Only TOOLOOD DOppo propo बीजकम् www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy